This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
८७
 
भवच्छेषी च शेषः । शेषमत्यन्तं संमानयते शेषी । स च

शेषिधर्म: सम्यक्स्थाप्यते । 'क्चित्क्रीडापरिश्रान्तं गोपोत्स-
झो

ङ्गो
पबर्हणम् । स्वयं विश्रमयत्यार्थं पादसंवाहनादिभिः ॥
'
इति रामपादसंवाहनं कृष्णेन । बृहत्त्वप्रदर्शनं खलु मुख्य
-
कृत्यमत्र । तत्कंथं निरूप्यत इति चेत्, हलायेग्रेण हस्तिनपु-

रमाकृष्य गङ्गायां पातनम्, तेनैव यमुनाकर्षणमित्यादिभिः

कृत्यैस्तस्य बृहत्त्वमुपलक्ष्यते । ' अक्षत्त्रां क्षितिं करिष्यामि'

इत्याद्यो रामः । 'अद्य निष्कौरवामुर्वीं करिष्यामि' इति

तृतीयो रामः । यथा कृष्ण: शिशुर्विपुलोलुलूखलं चकर्ष तथा

तज्ज्येष्ठ: 'लाङ्गलाप्रेण नगरमुद्विदार्य गजाह्वयम् । विचकर्ष

स गङ्गायां प्रहरिष्यन्नमर्षितः ॥ ' उभयोर्भ्रात्रोः कर्षकत्वं स
-
मानम् । एक: संकर्षण:, अपरः कृष्णः । एको हलधरः ।

अपरश्चक्रधरः । एकेन शेषेणाद्यरामेण क्षितिर्निष्कण्टकं स-

न्ततचेक्षे । अनेन हलधरेण सा कृष्यत इव । क्षेमकृषीवलो-

ऽयं हलधर इति श्री भट्टपादाः । कौरवपत्तनफक्कनेन ब्रह्मवृं-
झि
बृ-
ह्मि
तशेषस्याद्भुतबृहच्छाक्तिः प्रदर्श्यते । ब्रह्मणो बृहस्वं ब्रह्म-

यितृत्वं च दर्शितं भवति । शेषशेषिणोरुभयोरपृथग्भूतत्व-

रूपानन्यत्वं सम्यग्बोध्यतेऽत्र तद्विहृतीनाम पृथग्भूतत्वकथनेन

अपृथग्भूतशब्दः सिद्धान्तप्रतितन्त्रभूतमर्थमुद्धाघाटयतीव । त-
·
 
'