This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
क्रमेण होमः । यथाग्निर्हुताशनस्तथा कोक्रोधाग्निः शत्रुरक्का-
ता-
शनः ॥
 
७९
 

 
अक्षत्त्रामिह संततक्ष य इमां त्रिः सप्तकृत्वः क्षितिम् ।

द्यावापृथिवी निष्ठतक्षुः' इति श्रुतिः प्रत्यभिज्ञाप्यते । क्षि
-
तितक्षणमवतारबृहत्त्वोपलक्षकम् । न तेनेव जगन्निर्माणं

तक्षणेन, किं तु क्षितेस्तक्षणेन निष्कण्टकीकरणमात्रम् ।
अत्त्र

क्षत्त्र
सामान्यं कण्टकमभूत् । तन्मात्रमपनीतं सम्यक्तक्ष-

णेन । अक्षत्वांत्रां संततक्ष । छेद्या वृक्षगुल्मलतादयो यथा

छेत्तारं न प्रतियुध्येरन्, तथास्य प्रतिभटाः परशुना छिद्य-

माना न प्रत्ययुष्ध्यन्निति व्यज्यते । मूलानि निर्मूलयितुं विति
क्षिति-
तलं संतक्ष्येत । क्षत्त्रप्ररोहं निर्मूलयितुं पुनः पुनः क्षितितलं

संततक्ष । 'अलावीद्रूभूपालान् पितृगणमतार्प्सीत्तद सृजा'

इति श्रीभट्टपादाः ॥
 
6
 

 
त्रिः सप्तकृत्वः । अयं नीरसो निष्करुण: शुष्कः श्रो-

त्रियः । दश पूर्वान्दशापरान् पुनाति' इति शुश्राव । आ-

त्मानं चान्तर्भाव्य एकविंशतिः संपद्यन्ते । पावनकर्मणि

पूर्वेषामपि तच्छास्त्रविषर्यायीकरणं सुलभम् । अत्र तु हननवि-

षये न शत्रुपूर्व्या दिवं गताः पुनर्हन्येरन् । पित्वारादिप्रणिरीणना.
-
राधनपावनादिविषये श्रुता बिःत्रिःखप्तसंख्याद्रियतेऽनेन श्रोत्रि-