This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 

 
इतिवत् । न क्रोध: स्थायीभावो भवेद्भगवतः, यथा परशु-

रामे विद्यते । क्षत्त्रजातिसामान्यस्य क्षत्त्रिये भगवतोन्मू-

लनं न न्याय्यम् । ब्रह्मण्यपराधो ब्राह्मणावेशनेन दीर्घवैर:

परिहर्तुमुचितः । जामदग्न्यो रुद्रशिष्यः । महावीरः को-

पनश्च । तस्मिन्स्वशक्तिमावेश्य तद्द्वारा चिकीर्षितं साधयति ।

दशस्त्रवतारेषु द्वाववतारौ शेषजीवयोः । अवतारेष्वपि शेषी

शेषमपि निवेशयति । तस्य कनीयानपि भवति । अक्त-

रन्तौ शेषशेषिणौ समकालेऽपि भुवमलंकुर्वाते । यथात्र स्वे-

च्छया शेषं गुरुत्वेन पूजयति लालयति च, तथा परमप-

देऽपि तं संमानयिष्ये इति रहस्यमवतारेऽपि प्रकाश्यते ।

परशुरामकृत्यं जुगुप्सितमिति मन्येत । अब्रह्मण्यापाकरणरू-

पनिमित्तेन तादृशघोरकृत्यानि निरवर्त्यन्त इत्याचार्या व्यञ्ज-

यन्ति ' अब्रह्मण्यमपाकरोतु' इति । कथमन्यथा तद्बोघोरकृ-

त्यस्य शुभत्वं निरुह्येत । हृतक्षत्त्रियतनुगलत्क्षतजधारापूर्णानि

घोरपत्र ञ्चमहासरांसि खल्वनेन व्यरचिषत । पञ्चत्वमापनश्च-
न्नक्ष-
त्
त्रियरक्तैः पञ्च सरांसि । क्षत्त्रमात्रप्रलयकृदयं रुद्रशिष्य: +

भगवदाहितशक्त्या तस्य तादृशं बृहत्त्वम् ॥
 
,
 
'
 
-
 

 
क्रोधाग्निं जमदग्निपीडनभवं सन्तर्पयिष्यन्त्क्रमात् ।

पितृवधनिमित्तः क्रोध इति क्रोध हेतुप्रदर्शनं तस्य दोषैकान्स-
त-