This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
यशसः पवित्रत्ववर्णनमुचितम् । न गङ्गाम्भसः पवित्रम् ।

न त्रिविक्रम पादात्पवित्रम् । स्वच्छावदातगङ्गाफेनच्छटा ध्व-

जायन्ते । भगवत्पादो ध्वजवाही भट: । दिक्सौधा

ध्वजस्थापनस्थानानि । एवं बृह्म्यते भगवदभिमानपात्रस्य
 

यशः ॥
 
-
 

 
 
क्रोधागिग्निं जमदग्निपीडनभवं सन्तर्पयिष्यन्क्रमा-

दक्षत्रामपि संततक्ष य इमां त्रिः सप्तकृत्वः क्षितिम् ।

दत्वा कर्मणि दक्षिणां क्वचन तामास्कन्द्य सिन्धुं वस-

न्
नब्रह्मण्यम पाकरोतु भगवानाब्रह्मकीटं मुनिः ॥ ७ ॥

 
अयमवतारः शेषभूतं कंचिदनुप्रविश्य । शेषस्य निरति-

शयशक्तिप्रदर्शने बृम्हणत्वरूपबृहत्त्वं सम्यगुपपाद्येत । तच्छ-

क्तिदातृब्रह्मणो निरतिशयबृहत्त्वमप्युपलक्ष्येत । विप्रे परशु.
-
रामे सर्वक्षत्रियविनाशनानुरूपां महतीं बाहुशक्तिमादधाति ।
भगव
द्धाति ।
भगवद्वा
बाहुजा: क्षत्रिया विप्रबाहुना घात्यन्ते । किमर्थं विप्र-

योनौ शक्त्यावेशनम् ? लोकरक्षार्थं स्थापिताः क्षत्रियाः ।

निरायुधा दीना अनाथा ब्राह्मणास्तैस्त्रातव्याः । 'क्षत्रियैर्धा-
ये

र्य
ते शस्त्रं नार्तशब्दो भवेदिति' इति क्षत्रियवंश्यो दाश-

रथिः । यैरेव ब्राह्मणा रक्षणीया यदि ते क्षत्रिया एवं ता-

न्घातयेयुर्यथा जमदग्निं कार्तवीर्यादिः, तेषां निर्मूलनं नान्या.
 
-