This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
तीति चारु प्रदर्श्यते आचार्यै: 'जडकिरणशकलघरजटिल-

नटपतिम कुटतटनटनपटुविबुधसरित्' इत्यादिना । नृत्यतश्चू-

डायां तत्स्था शशिकलापि नरीनर्ति । गङ्गा चातिवेगं सबह्वा-
वर्त

वर्तं
नृत्यति । धूर्जटेरङ्गमर्धं नारी, अर्धं पुमान् । उमाकृतव्य-

तिकरे तदङ्गे लास्यताण्डवभेदेन द्वेधा विभक्तं नाट्यम् । यद्यपि

रुद्रः, स्वार्धभूतया नार्यांयायमतिसुकुमारलास्यमपि दर्शयतीति

रुद्रशब्देन व्यज्यते महाकविना । सन्ध्यायां चेदं नर्तनम् । एवं

खलु श्रीनटराजस्य नटनमनुभाव्यमिति प्रदर्श्यते तद्रसज्ञै-

राचार्यै: । 'कदा पुनस्त्रिविक्रम त्वच्चरणारुणाम्बुजं मदीय-

मूर्धानमलंकरिष्यति' इत्युत्कण्ठन्ते महान्तः । अस्मदज्ञानद-

शायामलंकरणेन न तुष्याम: । पुनः कदा वयमनुभवाम

इत्युत्कण्ठ्यत इति पुन:शब्देन द्योत्यत इव । 'विष्णुं क्रान्तं

वासुदेवं विजानन्' ' लोकविक्रान्तचरणौ शरणं तेऽब्व्रजं

प्रभो' इत्यादिवचनान्यत् भाव्यानि । विश्वामित्रः 'विष्णु-

र्मा
नुषरूपेण चचार वसुधातले' ' मया तु भक्त्या तस्यैव

वामनस्योपभुज्यते' इति च पुंसां दृष्टिचित्तापहारिविग्रहस्य

रामस्य पुरतो वामनस्य शोभां प्रशशंस । वामनावतारस्य

सर्वातिशायिलावण्यमिति वकुलभूषणादिभावुकानामनुभवः ।

भूमौ पादं न निक्षिपेयुर्देवा लाघवभिया । अयं देवदेवः
 

 
७३
 
B