This page has been fully proofread once and needs a second look.

दशावतारस्तोत्र व्याख्या ।
 
७१
 
ति । दानेऽप्यल्पमेव याचितमपूर्वदुर्लभपावेत्रेणेति लज्जया वि
-
द्धो भवति । तल्लज्जागुणेन विद्धो भवति प्रतिग्रहीता भग-

वान् ' हिह्रिया देयम्' इति शास्त्रीयधर्मानुष्ठानेन सन्तोषितः ।

उदारो भगवानौदार्यरसज्ञः । दातरि हरूिह्रीरूपश्रियः शोभां स

एव वेद । स्वस्य याच्याजन्यत्व्रीडावृतत्वेऽप्यल्पयाच्याप्रयुक्त-

व्रीडाविद्धत्वरूपदातृगुणेन विद्धस्तथशो दिगन्तेषु स्वेनैव सद्य:

पादचारेण गत्वा प्रथनीयमिति दिशोऽन्तान्धावतीव बृहद्रूपं

परिगृह्य । नायं त्रिविक्रमावतारो जगन्ति मातुम्, स्वीकर्तुम्,

इन्द्राय प्रदातुं च । किं तु दातुर्बलेरौदार्ययश: स्वयं क्षण-

काले दिगन्तविश्रान्तं प्रथयितुमित्याचार्या व्यञ्जयन्तीव ।

यद्यप्यवतारात्पूर्वमन्य उद्देशोऽभूत्, अधुना तद्विस्मृत्य
ब-
लियशसः सद्यः प्रथनमेव काङ्क्ष्यते बलिगुणविद्धेन । वदान्य-

शब्दो वद अन्यदपीति व्युत्पन्नः स्यादिति भाति । 'अन्यं

वरं वृणीष्व, अन्यद्वद ' इति खल्ववोचद्दाता दानवः । तद्वि-

षये वदान्यशब्दोऽन्वर्यःथः । ईदृशव्युत्पत्तिरप्याचार्यांयाभिप्रेतेव !
वदान्यदानव

वदान्यदानव
शब्दयोरत्यन्तं वर्णसाम्यम् । दानवेषु वदा-

न्यो दुर्लभ इति तस्याधिकं यशः । बलिं जेतुमागतो भग-

वांस्तद्व्रीडागुणेन जित: स्वयं तद्दास्यमङ्गीकृत्य तत्सेनाप्ग्रभटो

भूत्वा तद्विजयध्वजं स्वयं पादचारेण सर्वत्र नयन्त्रटाट्यते ।