This page has been fully proofread once and needs a second look.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
&
 
तुकं प्रदर्श्यते आनन्दमयस्य ब्रह्मणोऽस्तित्वं मातापितृसह-

स्त्रेभ्यो वत्सलतरया श्रुत्या । 'अस्ति ब्रह्मेति चेद्वेद' इत्यादि-

श्
लोक: पुच्छवदानन्दमयविषये पठितः । ब्रह्मण आनन्दम-

यत्वेनास्तित्वं सर्वलोकहृदयारूढं यथा स्यात्तथा निरूपयति

'रसो वै सः, रसं होवायं लब्ध्वानन्दी भवति' इति
भु

श्रु
तिः सर्वाः प्रजाः सत्तां लभेरन्नित्याशया । प्रजानामसत्क-
रू

ल्
पत्वं मातृदुःखाय भवेत् । श्रोत्रियस्य चाफामहतस्येत्यका-

महतत्वं हेतूक्रियते निरतिशयानन्द प्राप्तौ । कथं सर्वतो

विरक्तस्य रतिरिति चेदात्मकामोऽयम्, आत्मरतिः। 'अ-

यम्' शब्देन व्यफत्यक्तसर्वपरिग्रहोऽभ्युपगत समस्तक्लेशरूपधर्म-

स्तपस्वी विवक्षितः । एवं च ब्रह्मणः स्वान्तरानन्दमयत्वेना-

स्तित्वं ब्रह्मविद्नुभूयमानानननिरतिशयानन्दनिदर्शनेन लोकाय-

तिकानामपि हृदयारूढतया सुविशदं प्रदर्श्यतेऽनया श्रुत्या ।
प्रस

प्रसन्
नं मुखं ब्रह्मविस्त्त्वे स्पष्टं लिङ्गमिति 'ब्रह्मविद इव ते सो-

म्य मुखं भाति । इत्युपकोसलं प्रत्याचार्यवचनं बोधयति ।

श्रुतिस्थ मुखशब्दो ब्रह्मविदवयवान्तराणामप्युपलक्षणमिति दर्श-

यन्त्यचार्याः ' अङ्गान्यस्य मुहुर्मुहुः पुलाकलकितान्यन्तर्मुखं

मानसं चिन्ता च दुसशर्करा
प्रतिनिधिः शीताश्रणी लो-

ने । इति संकल्पसूर्योदये 'आहाह्लादशीतनेत्राम्बुः पुलकी-