This page has been fully proofread once and needs a second look.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
मान्नृकण्ठीरवः । प्रह्लादस्य गिर: प्रमाणनविधौ दिव्याकृति

स्तम्भतो निर्यातः प्रकटी भवेत्स हृदयाम्भोजे ममाखण्डितम् ॥

इत्यद्भुतोऽनुभव: श्रीनृसिंहविषये कल्पतरुकाराणां श्रीमदम.
-
लानन्दयतीनाम् । एतच्छ्लोकभाववर्णने नाबावतत्रावतरामश्विचिरमज्ज
 

नभयात् ॥
 
· ६२
 
'नारसिंह-

 
अव्यात्रीणि जगन्ति । पाणिजैरव्यादित्यप्यन्वयः

'
प्रह्लादह्लादनानि' इति सततं प्रकृष्टह्लादमग्नमत एव प्रह्लाद

इति ख्यातं श्राप्रह्लादमद्भुतमपूर्व हावं ह्लादयितुमतिसुन्दरात्यन्तसुघटि.
-
तनृसिंहतनुः परिजगृहे । तामेवागौणीं नृसिंहनुं सर्वदास्म
-
ल्
लोचनचमत्काराय अस्मत्पुरतोऽवस्थाप्यास्मान्मन्दह्लादान्ह्लाद-

यतु । अद्भुतसुन्दरवपुःप्रदर्शनेनावनं प्रार्थ्यते
। 'नारसिंह-
वपुः' इत्युक्त्वा तस्य भीषणत्वादि निवार्य सौन्दर्यं प्रख्याप
-
यितुमनुपदमेव ' श्रीमान्' इति पठ्यते सहस्रनामसु । तद्व-

पुर्दर्शनानन्तरं प्रत्येकं लोकोत्तरसुन्दरं नरं वा सिंहं वा द्रष्टु
-
र्जुगुप्सा जायेतेत्युक्तं श्रीमद्भट्टारकैस्तद्भाष्ये । तदेव वर्णितं

श्रीरङ्गराजस्तवे 'नृहरिदशयो: पश्यन्नौत्पत्तिकं घटनाद्भुतं

रमुत हरिं दृष्ट्वैकैकं समृद्विजते जनः' इति ॥
 

 
अक्कुण्ठमहिमा वैकुण्ठकण्ठीरवः । क्षणिकोऽयमवतारः ।
 
"
 
1