This page has been fully proofread once and needs a second look.

* ६०
 
श्रीमद्वेदान्तदेशि कस्तोत्राणि ।
 
स्
त्वं खल्वाक्षिप्तं शत्रुणा । तत्स्थापनार्थं खल्वयमवतारः ।

यथा ब्रह्मणो भक्तबृह्मयितृत्वं तथा सत्यस्य तस्य भक्तसत्यापनं

स्वभावः । आत्मसाम्यावहत्वं खलु तत्प्रकृतिः । 'सत्यं वि
-
धातुं निजभृत्यभाषितं व्याप्तितिं च भूतेष्वखिलेषु चात्मनः
'
इति व्याप्तिसत्यापनयोः सहपाठः । यथा वराहस्य नासा

बलं तथा सिंहस्य नखं बलम् ॥
 

 
प्रत्यादिष्टपुरातनप्रहरणग्रामः क्षणं पाणिजैः । १. अत्र

भगवतस्तदायुधानां चोक्तिप्रत्युक्तिरूपसंवादो व्यज्यते । भाग-

वन्तं सङ्क्ग्रामाय यियासन्तं सुदर्शनकौमोदक्यादिदिव्यायुधानि

भगवता सह स्वानुगमनानुज्ञां निर्बन्धेन याचन्ते 'वयं

पुरातनान्यायुधानि । बहुषु सङ्ग्रामेषु कृतसाहाय्यानि सम्य-

क्
परीक्षितानि । चिरकृतयोधनयोग्यानि वयम् । पुरातनभृत्या

वयम् । न वयं भूषणायेतरभूषणवत् । न वयमलंकारार्थं ति
-
ष्ठामः । अस्त्राणि खलु वयम् । शत्रुं प्रहर्तुं वयमास्महे । वयं

बहून्यास्महे । ईदृशः सङ्ग्रामोत्सवो दुर्लभ: । न वयमधुना

परित्याज्यानि । अस्माकं प्रत्यादेशो न न्याय्यः । एवंरूपा आ
-
क्षेपाः 'प्रत्यादिष्ट' 'पुरातन' 'प्रहरणप्राम' इत्यादिशब्दैर्व्यज्य-

न्ते । तान्याश्वास्यन्ते भगवता 'क्षणमात्रं भवद्भिर्मद्विश्लेष:
सा

सह्य
: । क्षणकाले प्रतियास्यामि । भवधिकारे एतेषां पाणि-