This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
प्रत्यादिष्टपुरातनप्रहरणग्रामः क्षणं पाणिजै-

रव्यात्त्रीणि जगन्त्यकुण्ठमहिमा वैकुण्ठकण्ठीरवः ।

यत्प्रादुर्भवनादवन्ध्यजठरा यादृच्छिकाद्वेधसां
 

या काचित्सहसा महासुरगृहस्थूणा पितामह्यभूत् ॥
 
५९
 

 
'दिवि स्पृशत्कायम्' 'सदावधूता जलदाः परापतन्' 'अम्भो-

धयः श्वासहता विचुक्षुभुर्निह्रामीभीता दिगिभा विचुकुक्रुशुः ।

द्यौस्तत्सटोत्क्षि प्रप्तविमानसङ्कुला प्रोत्सर्पत क्ष्मा च पदाति-

पीडिता ॥ ' ' शैला: समुत्पेतुरमुष्य रंहसा तत्तेजसा स्वं

ककुभो न रेजिरे।' इत्यस्य नृसिंहवपुषो निरतिशयबृहत्वव्य-

ञ्जनं श्रीभागवते । 'सटाच्छटाभिन्नघनेन बिभ्रता नृसिंह
सह

सैंही
मतनुं तनुं त्वया ' इति माघकवेस्तद्वपुषो बृहत्त्वानुभ-

वः । '
हिरण्यकरघट्टितात्सपदि जृम्भितः स्तम्भतः । पुरः

स्फुरति संभ्रमस्फुटसटाच्छोटनत्रुटद्धनघनारवद्विगुणवृन्बृम्हितः

सिंहराट्' 'सटाविधुतिसंभ्रमभ्रमितसप्तलोकस्थितिः प्र.
' 'प्र-
त्यूढस्थेमभीमप्रलयघनघटाघोषणा डम्बराणि : क्षुभ्यत्सप्ताम्बुधी-

नि.... अस्मद्भातिव्यपोहं विदधतु नृहरेरट्टहासाद्भुतानि' इति

विचित्रो ब्रह्मत्वानुभवो नृसिंहब्रह्मविपय आचार्याणाम् । अ
-
ध्यक्षयाम इव नृसिंहं तद्वर्णनैः । ' प्रकर्षाद्विष्णुत्वद्विगुणपरि-
गा

णा
होत्कटतनुः' इति श्रीभाट्टानुभवः । विष्णोर्व्याप्तिरूपब्रह्म-
9