This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
5
 
मात्रं कुर्याद्वीथीषु । यदि यदृच्छया कारुणिकैर्जनै: शिक्ये
किमप्यनं प्रक्षिप्येत तच्चरेद्भक्षयेत् । चरणमात्रलब्धं चरेदिति
श्रुत्यर्थ: । न केवलं सुखसाधनानि परित्यक्तानि दृष्टविधया
केशभूताः सर्वेऽपि पारमैकान्त्यधर्मास्तीत्रमविच्छिन्नमनुष्ठी-
यन्ते । सर्वसुखपरित्यागी बहुडेशपरिगृहव्यानन्दसागरमन्नः
सततहृष्टो दृश्यते । अत्रावधूतयदुसंवादः स्मर्तव्यः । 'अब-
धूतं द्विजं कञ्चिच्चरन्तमकुतोभयम् । यदुर्निरीक्ष्य पप्रच्छ'
' त्वं हि नः पृच्छतां ब्रह्मन्नात्मन्यानन्दकारणम्' 'ब्रूहि '
इति । अवधूतस्यानन्द भरितत्वदर्शनेन विस्मितः संराट् स्वेन
स्वप्नेऽप्यलब्धस्य तदनुभूयमानस्यानन्दस्य कारणं पप्रच्छ ।
केन रसेन सर्वसङ्गपरित्यागिनोऽस्य तपस्विनो हृदयं व्याप्तम्,
येनासावानन्दभरितो वर्तते । किमयं चिन्तयति । 'मचि-
ताः' इति भगवदेकचित्तोऽयम् । 'मगतप्राणाः' इति
भगवञ्चिन्तयैव प्राणिति । तत्स्मृत्यपहारे गतप्राण: स्यात् ।
रसभूमानं सन्तरमानन्दमयमेवाय मावृत्तचक्षुषा पश्यति,
तमेव शृणोति, विजानाति; नान्यत्पश्यति, शृणोति, वि-
जानाति । अन्वयव्यतिरेकाभ्यां कार्यकारणभावो व्यवस्थाप्येत ।
अन्वयव्यतिरेकाभ्यामर्थापत्या चास्य रसान्तरविरक्तस्यान-
ब्दपीनत्वं ब्रह्मसंस्पर्शहेतुकमिति निश्चीयते । एवंरीत्या सहे-
3