This page has been fully proofread once and needs a second look.

५६
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
मो ग्रामसियाह्मान्' इति प्रतिवक्ति । घोणया घ्राणेनापहृतभुवो

मार्गणं कारणसूकरस्य सुकरमभूत् । यथा वीक्षणैर्मार्गणं निः
र्मन्
नि-
र्मग्
नस्य श्रुतिजालस्य, तथा घोणाया आघ्राणैर्मार्गणं निर्मग्ना

या भुवः । ' निशम्यते धुघुर्घुरितम्' इति श्रीशुकानुभवः प्रत्य
-
भिज्ञाप्यते घुर्घुरशब्देन । शुकानुभवानुकरणं वराहरूपभगव.
-
द्धोणारवानुकरणं च संपाद्यत एतच्छब्देनेति सहृदयैर्भाव्यम् ।

भगवत्कृतवेदघोषानूञ्च्चारणरूपाध्ययनसंपादनेन तत एव सा-

क्षाध्ययनसंप्रदाय: संपादित: स्यात् । गुरुकुलवासरूपश्रम.
-
विलम्बाक्षमाणामियं काचिद्तिरध्ययनप्रापणे 11
 
3
 
6
 
या
।।
 
यद्दंष्ट्राङ्कु
रकोटिगाढघटनानिष्कम्पनित्यस्थितिः। 'दं
-
ष्
ट्राग्रकोट्या भगवंस्त्वया वृधृता विराजते भूधरभूः सभूधरः
' '
'
'
स्वदंष्ट्रयोद्धृत्य महीं निमग्नाम्' भूमण्डलेनास्य दता

धृतेन ते ' ' ' 'तस्य चोद्धरतः क्षोणोंणीं स्वदंष्ट्रामेग्रेण लीलया '
'
इत्यादिरार्षोऽनुभवः स्मार्यते । 'गाढघटना' इति निष्कम्प.
-
नित्यस्थितौ हेतुः । अच्युतोऽयं वराहः । निष्कम्पत्वमनेक-

कोटिसुखप्रसबावानुकूलम् ॥
 

 
ब्रह्मस्तम्बमसौत् । आब्रह्म स्तम्बपर्यन्तं कृत्स्नं भूतजा-

तं सुषुषेवे । असुरापहृतधराया अनिर्यातनेऽन्तः स्थितगर्भ-