This page has not been fully proofread.

५६
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
मो ग्रामसियान्' इति प्रतिवक्ति । घोणया घ्राणेनापहृतभुवो
मार्गणं कारणसूकरस्य सुकरमभूत् । यथा वीक्षणैर्मार्गणं निः
र्मन्नस्य श्रुतिजालस्य, तथा घोणाया आघ्राणैर्मार्गणं निर्मना
या भुवः । ' निशम्यते धुर्घुरितम्' इति श्रीशुकानुभवः प्रत्य
भिज्ञाप्यते घुघुरशब्देन । शुकानुभवानुकरणं वराहरूपभगव.
द्धोणारवानुकरणं च संपाद्यत एतच्छब्देनेति सहृदयैर्भाव्यम् ।
भगवत्कृतवेदघोषानूञ्चारणरूपाध्ययनसंपादनेन तत एव सा-
क्षाध्ययनसंप्रदाय: संपादित: स्यात् । गुरुकुलवासरूपश्रम.
विलम्बाक्षमाणामियं काचिद्रतिरध्ययनप्रापणे 11
 
3
 
6
 
यारकोटिगाढघटनानिष्कम्पनित्यस्थितिः। 'दं
ट्रामकोट्या भगवंस्त्वया वृता विराजते भूधरभूः सभूधरः
' '
स्वदंष्टयोद्धृत्य महीं निमग्नाम्' भूमण्डलेनास्य दता
धृतेन ते ' ' तस्य चोद्धरतः क्षोणों स्वदंष्ट्रामेण लीलया '
इत्यादिरार्षोऽनुभवः स्मार्यते । 'गाढघटना' इति निष्कम्प.
नित्यस्थितौ हेतुः । अच्युतोऽयं वराहः । निष्कम्पत्वमनेक-
कोटिसुखप्रसबानुकूलम् ॥
 
ब्रह्मस्तम्बमसौत् । आब्रह्म स्तम्बपर्यन्तं कृत्स्नं भूतजा-
तं सुषुषे । असुरापहृतधराया अनिर्यातनेऽन्तः स्थितगर्भ-