This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
हिरण्यकेशहिरण्याक्षयोरायोधनम् । हिरण्यकेश इति भगव-

न्तं निर्दिशन् श्रीशुको हिरण्याक्षस्य 'आ प्रणखात्सर्व एव

सुवर्णो हिरण्यकेश: ' सदृशोऽधिकञ्श्च शत्रुश्चेति चारु व्य-

ञ्
जयति । अक्षिमात्रं हिरण्यं तस्यासुरस्य । प्रलयोर्मिघोषो

नियतः सागरे तयोस्तदन्तर्युद्धक्षोभसंरम्भप्लमये । तद्बोधोषादपि

गरीयानस्य घोणारवः प्रथमगुरोर्वेदमयस्यादिवराहस्य घो-

णारवस्य गुरुत्वं न्याय्यमिति गुरुशब्देन व्यज्यते । 'विद्या-

गुरवे नमो नमः' इति श्रीशुकः । मत्स्यावतारेण लब्धस्य

कूर्मेण योगेनाशैथिल्येनाभ्यस्तस्य वेदस्यदानीं वराहेणोच्चैत्र-
झा
र्ब्र-
ह्मा
ण्डव्यापिभिर्घोणारखैवैरुद्घोषणम् , तेन च ब्रह्माण्डपवित्रीकर.
-
णमित्यवधेयम् । असुरापहारेणापवित्रीकृताया भुवो वेदमन्त्रा-

नुपाठै: शुद्धिरूपसंस्कार: संपाद्यते । यथा मत्स्यस्य वीक्षणं

सततधात्रनादिकमान्दोलनं च, यथा च कूर्मस्य निद्रानिश्वा-

सादिकमङ्गसंहरणादिरूपव्यापारेण प्रत्याहाररूपयोगसाम्यं चा

वर्ण्यन्त, तथा वराहस्य स्वभावभूतघोणारवा वर्ण्यन्ते । यथा-

वतीर्णेन ब्रह्मणा ब्रह्मस्वभावो न जाजह्यते, तथावतीर्णतत्तद्योनि-

स्वभावोऽपि न त्यज्यते । घोणैव मुख्यं बलं वराहस्य ।

' स्थूलनासिकापूर्वसुन्दराम्' इति माघे । वनमृग इत्युपह-

सितो भगवान् 'सत्यं वयं भो वनगोचरा युष्मद्विधान्मृगया-
-
 
4
 
-