This page has been fully proofread once and needs a second look.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
कुहनापोत्रीपवित्रीकृतब्रह्माण्डः । 'अस्त्रानाविरं शुद्धम
-
पापविद्धम' इति वर्णितस्य जगत्पवित्रभूतस्य यज्ञमूर्तेः कथं

वराहत्वेनावतारः । अयं मिथ्यापोतीत्री । न वास्तवपोत्री ।

पवित्रतमोऽयं कोलः । अनेन जगन्ति पवित्रीक्रियन्ते । पूर्व-

मपवित्रो लोक इदानीं पवित्रीभवति । पवित्राणां पवित्रो-

ऽयं राहः । ' त्रयीमयं रूपमिदं च सौकरम्' 'विधु-

न्वता वेदमयं निजं वपुः' 'यज्ञावयवस्य मायागृहीतवाराह
-
तनोर्महात्मनः ' ' क्रोडापदेशः स्वयमध्वराङ्ग : ' ' यद्रोमगर्तेषु

निलिल्युरध्वराः' इति वेदमयो यज्ञमयोऽयम् । 'सर्ववेदम-

यो हरि: ' ' सर्वयज्ञमयो हरि : ' ' यज्ञो वै विष्णुः' इत्या-
'

दिवचनान्यस्मिन्मुख्यानि । एतत्कथाश्रवणादिफलमेवं समकी-
त्यं

र्त्य
त श्रीशुकेन ' शृणोति गायत्यनुमोदतेऽञ्जसा विमुच्यते

ब्रह्मवधादपि द्विजाः । एतन्महायुष्यमलं पवित्रं० पदमायुरा-

शिषाम ॥' इति । वराहावतारकाले तदुद्धुर्घुरितं श्रुत्वा 'जन-

स्तपःसत्यनिवासिनस्ते त्रिभिः पवित्रैर्मुनयोऽगृणन्स्म' इति

त्रिलोकस्था मुनयः पवित्रम्, पवित्रम्, पवित्रमिति त्रिर-

पठन्, शान्तिपठनवत् । इदं सर्वं प्रत्यभिज्ञाप्यते पवित्रश

ब्देन ॥
 
-
 

 
प्रलयोर्मिघोषगुरुभिर्घोणारवैर्घुर्घुरैः । सागरान्तं खलु
 
५४