This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
५१
 
न्तीति प्रसिद्धम् । ' तल्पं कलनान्तयूनः ।' अत्र श्रुतिरूपनि
-
श्वसितसंस्कृतमयः पर्यङ्कीभवति । ४. प्रेङ्खोलपर्यङ्किका सद्य:

प्रादुर्भूतया नववध्वा श्रिया सह शयनायातीव भोग्या स्यात् ।

चन्द्रस्तदानीमेवोत्पन्नः । अमृतं च नवं प्रभूतम् : चिरविर
-
हिता नवा वधूर्वक्षस्थलमारूढा पश्यतां सर्वदेवानाम् । तथा
या
सह नित्यमेव कूर्मत्वेन पर्यङ्किकामारुह्य निर्वृणोति । आरूढ-

या सह देव्या पर्यङ्कारोहः । ५. यथा वक्षःस्थलारोहो नित्य-

स्तथा तथा सह पर्यङ्कारोहोऽपि नित्यः । कूर्मावतारस्यावता-

रान्तरत्ववत्कालावच्छेदो मास्तु । श्वशुरगृहे श्रीक्षीराब्धावेवायम-

वतारः । नवां रक्तां वधूं प्रेोरेङ्खोलपर्यङ्किकां च लब्ध्वा नित्या-

रोहमेव काङ्क्षतीति नित्यशब्देन व्यज्यते । पर्यङ्कोऽतिस्वच्छ-

श्वेतपटैराव्रियेत । पयःपर्यङ्के तत्साम्यं सुलभम् । ६. डोला-

सेवा वृत्ता। इदानीं पर्यङ्कसेवा लभ्यते भक्तजनैः ॥
 

 
de
 

 
सहैव श्रिया । यदर्थ मम्भोधिरमन्थि तां श्रियमसितेक्षणां

विना क्षणमपि न जीवेत् । कूर्मवपुरिति नोद्विजते सा ।
तत्रिं

तीव्रं
नित्यं कामयते । तदूद्वपुश्च तस्या नित्यं रोचते । वेदप्रा-

प्
त्यनन्तरं स्थितप्रज्ञो वेदार्थं ध्यायेत् पुरुषः । 'यदा संहरते

चायं कूर्मोऽङ्गानीव सर्वशः : ' इति कूर्मसादृश्यं प्रत्याहरण-
&
 

व्यावृतस्य ध्यातुः ॥
 
-