2023-03-05 13:42:16 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
निद्राणस्य परस्य कूर्मवपुषः । न केवलं कण्डूत्यपना-
यकत्वमद्र्यावर्तनस्य । निद्राहेतुत्वमपि ॥
निश्वासवातोर्मयः । १. पूर्वमपहृतवेदोद्धारः । इदानीं
स्वनिश्वसितैर्वेदुनिश्चारणम् । २. अस्य महतो भूतस्य निश्व-
सितमित्यादिश्रुतिः कूर्मविषयिणीव । महान् भूत: कूर्मः
स्यात् । विष्णुरिदं महद्भूतम् । ३. महान्क्षोभः समुद्रस्यैत-
न्निश्वासवातजनिततरङ्गैः । न तथा क्षोभोऽद्रिणा मथनेन Į
४. कूर्मनिश्वसितभूता वेदा भुवनत्रयमवन्ति धर्मोपदेशेन ।
धर्मेण लोको
।
-
यद्विक्षेपणसंस्कृतोदधिपयः प्
हणनिर्वृतः । १. पूर्
पूर्वम् । इदानीं वेदरूपनिश्वसितरचितोर्
भवतीति व्यज्यते । निश्वसितोर्मिविक्षेपणैः संस्क्रियते उद
घिः
धिः । वेद
पूर्वश्लोके । इदानीमान्दोलितपर्यङ्कारोहो योगनिद्रा
३. वेदमन्त्रभूतः संस्कृत: पर्यङ्क उचितो धर्मसंस्थापनार्थम-
वतीर्णयोः सनातनधर्मस्वरूपदम्पत्योः । श्रुतयः शय्या भव-
।