This page has been fully proofread once and needs a second look.

श्रीमद्वेदान्तदेशिकस्तोवाणि ।
ज्ञाप्यते । अनेनाप्र मेयत्वरूपबृहत्वं व्यज्यते ॥
 

 
निद्राणस्य परस्य कूर्मवपुषः । न केवलं कण्डूत्यपना-

यकत्वमद्र्यावर्तनस्य । निद्राहेतुत्वमपि ॥
 

 
निश्वासवातोर्मयः । १. पूर्वमपहृतवेदोद्धारः । इदानीं

स्वनिश्वसितैर्वेदुनिश्चारणम् । २. अस्य महतो भूतस्य निश्व-

सितमित्यादिश्रुतिः कूर्मविषयिणीव । महान् भूत: कूर्मः

स्यात् । विष्णुरिदं महद्भूतम् । ३. महान्क्षोभः समुद्रस्यैत-

न्
निश्वासवातजनिततरङ्गैः । न तथा क्षोभोऽद्रिणा मथनेन Į

४. कूर्मनिश्वसितभूता वेदा भुवनत्रयमवन्ति धर्मोपदेशेन ।

धर्मेण लोको प्ध्रियेत ॥
 

 
-
 

 
यद्विक्षेपणसंस्कृतोदधिपयः प्रेोरेङ्खोलपर्यङ्किकानित्यारो

हणनिर्वृतः । १. पूर्वं मथनेनाप्यसंस्कृत उदधिः । प्राकृतः

पूर्वम् । इदानीं वेदरूपनिश्वसितरचितोर्मिंमिविक्षिप्तः संस्कृतो

भवतीति व्यज्यते । निश्वसितोर्मिविक्षेपणैः संस्क्रियते उद.
घिः
-
धिः
। वेदद्वाततरङ्गैः स संस्कृतीकियत इव । २. डोलारूढा

पूर्वश्लोके । इदानीमान्दोलितपर्यङ्कारोहो योगनिद्रा सौ कर्याय

३. वेदमन्त्रभूतः संस्कृत: पर्यङ्क उचितो धर्मसंस्थापनार्थम-

वतीर्णयोः सनातनधर्मस्वरूपदम्पत्योः । श्रुतयः शय्या भव-