This page has not been fully proofread.

३६
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
सि प्रावृषि निशीथेऽप्यविदितपूर्वोत्तरक्षणानां क्षणरुचीनां वि
भङ्गः । निरालम्बने विहायसि महीयसो मिहिरमण्डलस्य
प्रतिनियतरजनिमासायनसंवत्सरादिदेशिक : सञ्चारः । एवं
विधान्यन्यानि च परिवेषोपरागेन्द्र चापकरकास्तनिताशनिभू-
कम्पप्रभञ्जनभ्रमणादयोऽत्यद्भुतप्रकाराः सर्वे सर्वव्यापिन:
सर्वशक्तेर्विष्णोरेव विचित्रसृष्टिशक्तिमूला भवितुमर्हन्तीति
श्लोकार्थ: ' इति । सर्वाश्चर्य मयस्य भगवतोऽद्भुत मयत्वस्येदृशम-
द्भुतप्रदर्शनं कुत्र वा पश्येम । आर्षो योऽनुभवः स भाष्यका-
रैरन्वभावि । तदेवाचार्याः स्वयमनुभूयास्माननुभावयन्ति ।
शास्त्रेषु श्रुतं जगच्छरित्वमद्भुतमयत्वं च प्रत्यवतारं भगवता.
दृश्यं कृतं तदनुग्रहेण । वृत्तानामपि भावनाबलाद्भगवदनुग्र-
हेण चेदीनामध्यपरोक्षता भवेदित्यत्र प्रदर्श्यते आचार्यैरिति
दर्शयिष्यते ॥
 
देवो नः शुभमातनोतु दशधा निर्वर्तयन्भूमिकां
रङ्गे धामनि लब्धनिर्भररसैरध्यक्षितो भावुकैः ।
यद्भावेषु पृथग्विधेष्वनुगुणान् भावान्स्वयं बिभ्रती
यद्धमैरिह धर्मिणी विहरते नानाकृतिर्नायिका ॥
 
---
 
श्रव्यस्य दृश्यत्वापादनं नाटककृत्यम् । श्रवणविषयभूतौ
दम्पती तदवतरणनाटकैदृश्यतामापाद्येते । अदृश्यावपि स्वा-
-