This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
,
 
कम् । 'ज्योतींषि विष्णुर्भुवनानि विष्णुः' इत्यादिना

सर्वत्र ब्रह्मदर्शनमुपदिश्यते श्रीपराशरेण । 'यथाकाश-

स्थितो नित्यं वायुः सर्वत्रगो महान् । तथा सर्वाणि

भूतानि मत्स्थानीत्युपधारय ॥' इति गीताश्लोकभाध्ष्ये 'स
-
र्वाणि भूतानि तैरदृष्टे मयि स्थितानि मयैव वृधृतानीत्युपधारय ।

यथाहुर्वेदविदः 'मेघोदय: सागरसन्निवृत्तिरिन्दोर्विभाग: स्फु.
-
रितानि वायोः ॥ विद्युद्विभङ्गो गतिरुष्णरश्मेविंर्विष्णोविं-
र्वि-
चिताःत्राः प्रभवन्ति मायाः ।' इति विष्णोरनन्यसाधारणानि

महाश्चर्याणीत्यर्थः । श्रुतिरपि ' एतस्य वा अक्षरस्य प्रशासनं

गार्गि सूर्याचन्द्रमसौ विवृधृतौ तिष्ठतः' 'मीभीषास्माद्वातः पव-

ते । भीषोदेति सूर्यः । भीषास्मादग्निश्वेन्द्रश्च मृत्युर्घावति

पञ्चमः ।' इत्यादिका इति भाषितम् । मेघोदयेत्यादिश्लोकः

एवं व्याख्यातस्तात्पर्यचन्द्रिकायाम्-- अस्मदाद्यगोचरोपा.
-
दानोपकरणसंप्रदानादिकानां तत्क्षणादेव सकलदिङ्मुखव्या-

पिनां धाराधराणामुत्पत्ति: । सकलभुवनाप्लवनलम्पटस्यैव

जलनिधेरम्बरालम्बिनां तरङ्गाणां वेळालातले निवृत्ति: । प्रतिनि-

यतकलावृद्धिक्षय शृङ्गोन्नमनादिरूपश्चन्द्रमसो विभागः । अश-
डि

ङ्कि
तागमानामनियतदिग्विशेषाणां तृणागणगिरितरुषण्डऌण्टाकानां

चण्डमारुतादीनां विष्फूर्तयः, प्रशान्तद्दहनमिहिरम करादि मह-