This page has been fully proofread once and needs a second look.


 
दशावतारस्तोत्रव्याख्या ।
 
३१
 
स्वविषयम्' इति । एतत्स्तोत्र श्लोकाः प्रायेण तत्सप्तमाङ्के

दृश्यन्ते । चेतः स्थितिमण्टपे संस्कारशिल्पिना लिखितानि

भावनामयावतारशिल्पानि विवेकः सुमतिश्च पश्यतो व्यव-

सायेन सह । भावनया अस्माकं चित्तभित्तौ पुरावृत्तावता-

ररूपान् लेखयितुं यथानुभवमुल्लेखनं क्रियते आचार्यैः । नि-

र्
वर्त्यमाना भूमिका भावनाभूमिका: । ' भजास मनसि मनसि नित्यं

भूमिकां भावनाख्याम्' इत्याचार्याः पादुकां प्रत्यन्तिमपद्धतौ ।

किंचिदूनसहस्र श्लो कैर्मुहूर्त
कालं निबिडं निपुणं भाविता पा-

दुका भावुकाचार्य मनासमनसि स्वभूमिकामातनोतीत्याचार्यानुभवः ।

तादृशोऽनुभवोऽस्माभिरपि संपाद्येत, यदि वयमाचार्य-

श्
लोकान्प्रत्यहं जल्पन्तस्तदर्थं च भावयेम । स्वभा-

वितानवतारानस्माननुभावयितुमेवाचार्यप्रयत्न: ।
'शुभमा
-
तनोतु' इति प्रार्थना 'शुभविप्ग्रहमस्माकमाविष्कारयतु'

इत्यप्याभयभिप्रैति । कथमध्यक्षणमात्रेण ब्रह्मानन्दोऽस्मदानन्दो

भवेत् ? एकेनानुभूयमानस्य दर्शनेन कथं द्रष्टुस्तदानन्यःद: ?

ब्रह्मानन्दोऽन्यूनातिरिक्तं नित्यमुकैक्तैर्लभ्यत इति वयमभ्युपग-

च्छामः । जीवब्रह्मणोरानन्दस्य साम्ये तयोरप्यैक्यं नियतमि-

त्याक्षिप्येत । शारीरकशास्त्रार्थदीपिकायां श्रीमद्रङ्गरामानुज-

मुनिभिरोनन्दुरानन्दस्य स्वकीयत्व मनपेक्षितमिति वर्णयन्ति । रसस्य
 
-