This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
शनशब्दयोः पञ्चतापानेन दुःखनिवृत्तिः खल्वर्थः । वज्र-

सारीकृतकुसुमशरविद्धानां कामाभितप्तानां पञ्चता सुखाय

भवेत् । मूर्च्छावस्थाया उपकारकत्वं वर्ण्यते शोकव्यथिता-

नाम् ' मोहेन संस्तम्भयतेन्द्रियाणाम् । अज्ञात भर्तृव्यसना

मुहूर्त कृतोपकारेव रतिर्बभूव ।' इति । मलयपवनादेः

कामाग्निसंधुक्षकत्वं कविसमयसिद्धम् । मदनताप: शीतवा-

तेन न शाम्येत् । अनेनैवाभिप्रायेण 'अङ्गमनङ्गतप्तम्' इति

तुल्यं शब्दं प्रयुञ्जाना: 'न यमुनासलिलकणबाहिशीतलपव-

नेन गोपिका मदनतापशान्तिमीयुः । किंतु यमुनासिकत-

स्थासु कृष्णपद्पङ्क्षुि निजमङ्गं विन्यस्य तापशान्तिमषुः

इत्यूचुः । यदुक्तं कविना 'द्वारेऽस्य पाण्डुसिकते पदपङ्कि-

श्यतेऽभिनवा ।' इति तस्मिन्प्रकरणे, तदपि स्वीकृतं श्रीव-

त्साङ्कमिश्रैः । यावान्बहुमानो दुष्यन्तस्य शकुन्तलापदपकौ,

तावांस्तदधिको व्यामोहो गोपिकानां कृष्णपदपङ्किषु । इत्थं

भिन्नकालत्वं शोचन्ति ते । श्रीवकुलभूषणा अतीतानवतारा-

ननुभवितुं तीव्रोत्कण्ठां प्रदर्शयन्ति वटतलशयितशिशुः

सप्तलोकीं निगीर्येत्याद्यासु गाथासु । शिशुत्वादिविशिष्टं

भगवन्तमनुबुभूषोर्वकुलभूषणस्य इन्दुं करस्थं कामुद्भिः

शिशुभिस्तौल्यं संपद्यत इवेति चारु व्यञ्जयन्ति श्री-
२८