This page has not been fully proofread.

१६
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
कुत्स्थ: कंसघाती मनसिजविजयी यश्च कल्की भविष्यन् ।
विष्णोरंशावतारा भुवनाहतकरा धर्मसंस्थापनार्था: पायासुमाँ
त एते गुरुतरकरुणा भारखिन्नाशयास्ते ॥' इति श्लोके

 

 

 
यश्च कल्की भविष्यन्' इत्येतत् 'भाविन्या दशया भवन्'
 

 
' कल्कवाहनदशाकल्किन्' इति च तदवतरणवर्णनस्य
सुसदृशामिव । 'किं पात्रमन्नदाने क्षुधितं कोऽर्थ्यो भगवदव-
तारः । को भगवान्महेश: शंकरनारायणात्मैकः । ' इति
शंकराचार्या : प्रश्नोत्तरमालिकायाम् । अन्नस्य क्षुधितं
पात्रम् ।' आर्तार्तिपरिहरणेनैव करुणैकजीवितो भगवानात्मानं
धारयेत् । आर्तिपरिहरणेनैव तत्करुणाया लब्धावकाशता ।
सदा क्षुघिता बुभुक्षिता भगवद्दया । घस्मरत्वमपि तस्या
भवति । जगद्दुरितघस्मरा दयाशिरीरिता भगवदाशयाः । प्र
णमदपराधास्तद्द्यायाः प्रियमन्नपानम् । आर्तिपरिहरणं च
तस्याः प्राणनम् । एतव्यज्यत इव श्रीशंकराचार्यैः क्षुधितस्या-
अपावत्ववर्णनानन्तरं भगवदवतारस्यार्च्यत्वं निर्धारयद्भिः ।
यथा क्षुधिता अन्नं याचन्ते तथार्तजनेभ्योऽर्चा याचते भग-
वानस्मल्लोकमागत्य । अञ्जलिं याचमानः कश्चित्खलु सः ।
 
&
 
अहमनमहमन्नम्' इति सततगीयमानमुक्तर्गातया सङ्कीर्त-
नमात्रं क्रियते परमपदे । शाब्दस्यान्नस्यैव लाभस्तव । न को-
20