This page has been fully proofread once and needs a second look.

१४
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
1
 
रिग्रहं करोति विभुः । सर्वत्वाभावे कथं ब्रह्मत्वसंभवः

सर्वत्निर्वाहार्थं ब्रह्मणो दाशदासकितवत्वादिकीर्तनं श्रुत्या

तच्
च सामानाधिकरण्यमंशांशिभावेनेति स्पष्टमुच्यते बादराय-
गे

णे
नांशाधिकरणप्रथमसूत्रेण । तावता तादात्म्यरूपसामानाधि
-
करण्यं नोपपाद्येत । तादृशं च सामानाधिकरण्यं समर्थ्यते

मनिकूर्मवराहाद्यात्मतयावतर्णित्वेन अवतारभूतमीनादिदे-

हेषु न भगवता जीवेनात्मनानुप्रवेश: । न स्वांशभूतजीवद्वारा,

किं तु साक्षात्पूर्णेन स्वेनैव । विहारस्वाच्छन्द्यादिति यदुक्तं

तद्वोबोध्यते 'देवो नः' इति देवशब्देन । तिर्यग्भवनस्यातिनि
-
नित्वाद्दुर्घटत्यावाच्तद्घट्यवेते प्राथमिकैस्मित्रिभिरवतारैः । 'ब्रह्म

दाशा' इति श्रुतिर्विस्मयते भगवतो दाशसा मानाधिकरण्यं

वीक्ष्य । तिष्ठतु दाशैः शरीरशरीरिभावादिना तान्त्रिकं सा-

मानाधिकरण्यं मुख्यममुख्यं वेति वितर्कितं वादिभिः । तैर्दा-

शैर्जलैर्गृह्य माणस्ततोऽपि निहीनो मत्स्य एव भवानि, तद्यो-

निना मुख्यमविगीतं सामानाधिकरण्यं लभेयेति प्रथमं मत्स्यो

भवतीव भगवान् । दाशानां मत्स्यमांससतत संसर्गेण दुर्ग-

न्धवस्त्त्वं तन्निहीनत्वे हेतुः । संसर्गेण तन्निहीनतापादक मत्स्य
 
-
 
मत्स्य
एव
भविताहमिति भगवदिच्छा प्रादुर्भवति । 'ब्रह्म कितवा : '

इति श्रुतिः स्वयं मुख्यकितवोऽपि भवतीति 'गोपस्त्रीणां