This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
११३
 
पलक्षित ब्राह्मणस्य यशस्तन्येत । शुभरूपावतार विस्तारणं य
-
शोविस्तारणे पर्यवस्ति । यशोव्याप्तदिक्संख्या आतताव
-
तारसंख्यासमाना ॥
 
जृम्भते । ब

 
जृम्भते । व
र्धतेऽभिवर्धते च । देवो जृम्भत इत्युपत्र क्र-

मोपसंहारावेकीकृत्य लभ्यते । वर्धते ऽभिवर्धते च देवः ।

तज्जृम्भणे रसो जृम्भेत ॥
 

 
जृम्भतामिदमाचार्यस्तोत्रम् । तद्रसश्च वर्धतामभिवर्ध-
ताम् ॥
 

ताम् ॥
 
आचार्यरसविज्ञानं गोपालस्य कथं भवेत् ।

अवतीर्ण : सासेऽस्मिन्बालोऽयं वीक्ष्यतां शुभम् ॥
 

 
इत्थं गोपालदासेन वात्स्य वेङ्कटसूनुना ।

रचितं निगमान्तार्यस्तोत्रव्याख्यानमादरात् ॥
 
MUA
 
^¥\P
 
9: