This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
११३
 
पलक्षित ब्राह्मणस्य यशस्तन्येत । शुभरूपावतार विस्तारणं य
शोविस्तारणे पर्यवस्थति । यशोव्याप्तदिक्संख्या आतताव
तारसंख्यासमाना ॥
 
जृम्भते । बर्धतेऽभिवर्धते च । देवो जृम्भत इत्युपत्र -
मोपसंहारावेकीकृत्य लभ्यते । वर्धते ऽभिवर्धते च देवः ।
तज्जृम्भणे रसो जृम्भेत ॥
 
जृम्भतामिदमाचार्यस्तोलम् । तद्रसय वर्धतामभिवर्ध-
ताम् ॥
 
आचार्यरसविज्ञानं गोपालस्य कथं भवेत् ।
अवतीर्ण : साइसेऽस्मिन्बालोऽयं वीक्ष्यतां शुभम् ॥
 
इत्थं गोपालदासेन वात्स्य वेङ्कटसूनुना ।
रचितं निगमान्तार्यस्तोत्रव्याख्यानमादरात् ॥
 
MUA
 
^¥\P
 
9: