This page has been fully proofread once and needs a second look.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
देवेशस्य । यद्यध्प्ययं नटाप्ग्रणीर्नायं नटेश: किं तु तस्य

देवस्यापीशो देवेश ॥
 

 
दशावतारविषयस्तोत्रं विवक्षेत यः । एतत्स्तोत्वविव
रविव
क्षामात्रस्य भूयः फलमस्ति । विविदिषामात्रभ्स्य, वेदनस्य

वा फलत्वेन साध्यत्वं स्यान्मतभेदेन यज्ञादिना अस्या
विवश्वा

विवक्षा
या: फलं म्स्यादेव । अवतारदशकविवक्षात्वात् । ए-

कम्य ज्ञेयस्य ब्रह्मणो विविदिषा वा, वेदनं वा लिप्स्येतेति

विप्रतिपत्तिः स्याद्यज्ञादिश्रुत्यर्थविषये । कथं भगवदवतारद-

शकविषयस्तोत्रविवक्षाया भूरिफलवत्वं न स्यात् ? नात्र

विविदिषापर्यन्तापेक्षा । विवक्षामात्रमलम् । अक्षरराशिप्र
ग्र-
हणमात्रेऽध्ययनविधिपर्यवसानं प्रतिजानीते सूत्रकार:रः 'अ-

ध्ययनमात्रवतः' इति सूतंत्रं प्रणयन् ॥
 
-
 
6
 

 
वक्त्रे
तस्य सरस्वती । वक्त्रं खलु विवक्षति । तेन खलू-

च्
चार्येत । वक्तरि वर्वक्तुर्वक्त्रे सरस्वती सन्निधत्ते ।
'स्नुषा दश-

रथस्याहम्' इति सीताया भूयान्बहुमान: श्वशुरे । श्वशुर-
स्था

स्या
पि तुल्यं प्रेम स्नुषायाम् । भर्तुर्ब्रह्मणोऽक्षिदानं वेदसर-

स्वतीदानं च कृतं प्रथमेनावतारेण । इतरे चातारा ब्रह्मदत्त
-
रासुरपीडानिवर्तनार्थं कृताः । कथं तादृशेषु श्वशुरावतारेषु

सा न रज्येत । भगवत्स्तोत्रे तस्या भूरिरुचिरिति बोध्यते