This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
स्तोत्रमवतु
स्तोत्रमवतर्तुं सुसांप्रतमिति व्यज्यते ॥
 

 
वेङ्कटेश्वरकवौ । कविर्भगवान् । कबिविरयं नटः । कवि-

नटभूमिकास्तोत्रं कवौ जातम् । 'अहिरेव ह्यःयहेः पादान्वि-

जानाति न संशयः ।' कवि: कवेर्नटस्य भूमिका: स्तौति ।

कवेर्जनिं कविः सम्यग्जानीयात् । युक्तमिदं देवेशस्यावतार-

स्तोत्रं वेङ्कटेश्वरो रचयामासेति ॥
 
१०९
 

 
कवौ जातं जगन्मङ्गलम् । यथा स्तुत्य : कविः स्रष्टा,

स्तोता कविरपि स्रष्टा । स्तुत्यम्मस्य कवेः स्वेतरसृष्टिर्नियति
-
कृतनियमवती सुखदुःखमयी । तस्य स्वावताररूपस्व-

सृष्टिस्तु नियतिकृतनियमरहिता स्वेच्छामात्रनिर्वृत्ता ह्लादेक
दैक-
मयी । स्तोतुः कवेः स्वेतरसृष्टिम्वस्तथैव ह्लादैकमयी । निरति-
गया

शयह्ला
दैकमयमिदं स्तोत्रम् । कविरूपोदन्वति कबिमतिमा
विमतिमथ्ना
मथिते जातमिदं जगन्मङ्गलं स्तोत्रम् । यथा क्षीरोदधि-

मथने सर्वमङ्गला जाता, तथेदं जगन्मङ्गलं जातमेतदुद-

न्
वन्मथने । यथा जातो भगवदवतारो जगत्कल्याणभूतस्त-

थेदं तज्जन्मस्तोत्रम् । यादृशं प्रतिपाद्यं भगवज्जन्म तादृशं

तत्प्रतिपादकस्य स्तोत्रभ्य जन्म । 'देवो नः शुभमातनोतु'

इति शुभातननप्रार्थनायामेतत्स्तोत्ररूपजगन्मङ्गलविस्तारणम-
व्

प्
यन्तर्गतमिव ॥