This page has been fully proofread once and needs a second look.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
भूमिकयास्य पुंसः । स्थाने विधास्यति विभुः स्थिरचिन्ह भेदं

क्रीडानटः स भगवान्कृपया स्त्रसाम्यम् ॥' इति । क्रीडानट

इति प्रथमान्तपाठ आचार्यसंमतः स्यात् ॥
 
१०
 

 
यज्ञादिभगवदुत्सवान्तेषु वयं भगवन्तं यात्रायातान्सुजन-

निवहांश्च नाटकनाटनेन नृत्तगीतादिना चाराधयामः । ' दे-

वानामिदमामनन्ति मुनयः कान्तं ऋतुं चाक्षुषम्' इति ना-

ट्योपाध्याय: । मुनयो भरतादयः । तच्च नाटथंयं बहुधा

भिन्नरुचेरपि जनस्यैकं समाराधनम् । अस्माभिर्विचित्रवि-

विधनाटकैराराधितः कृतज्ञसार्वभौमो देवः श्रिया सह वि.
-
विधभूमिकाः परिगृह्य नाटकानि निर्वर्तयति । 'देवानाम् '.
इति

इति श्
लोकपठितषष्ठ्यन्तदेवशब्दस्थाने एतत्स्तोत्रारम्भे प्रथमा-

न्तदेवशब्द इत्यवधेयम् । तत्र नाट्यजनितप्रीत्युद्देश्या देवाः ।

देवोऽत्र स्वयं नटन्मनुष्याणां सभ्यानां प्रीतिविधाता ।

'देवानाम्' इत्यस्य स्थानेऽत्र 'नः' इति । 'देवो नः' इति शब्दौ

कालिदास श्लोकोक्तक्रमविपर्ययेण नटसभ्यान् प्रदर्शयत इव ॥
 

 
नटवद्भूमिका भेदैर्नाथ दीव्यन्पृथग्विधैः । पुंसामनन्य-

भावानां पुष्णासि रसमद्भुतम् ॥ इति यादवाभ्युदये । स

लोक एतत्स्तोत्रायश्लोक एतत्स्तोत्राद्यश्लोकस्यात्यन्तसदृशः । निर्भरत्वरूपत्र-

 
-
 
प्र-