This page has not been fully proofread.

१०६
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
मिति व्यज्यते । भावशून्यं स्वरनेत्राङ्गादिविक्रियारहितं ज.
ल्पनमध्यलम् । ' जामदग्न्यस्य जल्पतः' इति भीष्मोक्तवत् ।
न रोषरामस्य शास्त्र प्रवचने स्वरनेत्राङ्गविक्रियादिसंभवः ।
तस्य रोषरूपविक्रियैकैव । नान्या विक्रिया ॥
 
पुरुषाः । पुरुषमात्रस्यैतन्ना मजल्पनेऽधिकारः । नात्रा-
धिकारिव्यवस्था ॥
 
पुनन्ति भुवनम् । पवित्रयन्ति भुवनम् । 'तत्रोपजग्मु-
र्भुवनं पुनाना: ' इति सप्ताहावधिजीवितं परीक्षित मनुग्रहीतुं
श्रीभागवतं च श्रोतुभागतमहाभागर्षिसमस्येव एषां भुवनपु-
नीतृत्वमिति तच्छब्द प्रयोगेण व्यज्यते । यथा ब्रह्माण्डः प
विवीकृतो भगवद्धोणारवैरित्युक्तम्, तथैतेषां जल्पनैः पवि-
त्रीक्रियन्ते भुवनानीति व्यज्यते !!
 
पुण्यौघपण्यापणाः । तत्तदवतारकथाश्रवणपठनादिभिः
कोटिकोटिपुण्यलाभ: श्राव्यते तत्तत्फलश्रुतिभिरिति प्रसि
द्धम । दशावतारनाम्नां जल्पनेन तत्फलं कृत्स्नमेभिः सन्वितं
भवति । पुण्यपण्यसंभारोऽनन्त एषाम् । एते सञ्चरन्तः
पुण्यापणा: । नैतेऽल्पपण्यापणाः किं त्वोघपण्यापणा: ।
अल्पपण्यवणिजो द्रोणादिपरिमितप्रमाणैर्विक्रीणीयुः । एते रा.
 
"