This page has been fully proofread once and needs a second look.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
यह
यदृच्छाहरि: । हरिरपि रामो हनुमन्तं हरित्वेन संबोधयति
जन्

'यत्त्
वयोपकृतं हरे' इति । तस्य हरिर्हनूमांस्तदापदुद्धारकः ।

नरत्वमधः कृतं नरहरिणैव । अतो हरित्वमात्रेण संबोधनम् ॥
 
१०४
 
,
 

 
रक्षाबावामन । आश्रितमिन्द्रम्, तच्छत्रुं बलिम्, उदा-

सीनं त्रिलोकं च ररक्ष त्रीन् ररक्ष यथा तत्पादसलिलम् ।

सुहृद्दुर्हृदुदासीनत्रयाणामपि रक्षकत्वात्तस्य रक्षा असाधारणी

एष ह्येव वामनीः । सर्वाणि बामानि नयति । अयं वामनः

कथं रक्षकादन्यो भवेत् ॥
 

 
रोषराम । अस्य नाममात्रं राम इति । विरुद्धमपि क्व-

चिन्नाम भवेद्यथार्कस्य महावृक्ष इति नाम । यौगिकार्थनि
-
र्
बन्धेऽयं क्षत्त्रविरामकरो रामः । रोष एवायं रमते 1

अतो रोषरामः ॥
 

 
करुणाकाकुत्स्थ । नात्र लोकरामे रामशब्दः । जामद-

ग्न्यविषयप्रयुक्तरामशब्देन नास्थ सदनन्तरमेव संबोधनं

न्याय्यं स्यात् । काकुत्स्थ इति श्रीशाङ्करनामानुबावादो वा ।

पारावारेत्यादिश्लोकः कृत्स्नोऽपि करुणाप्रतिपादकः ॥
 

 
हेलाहलिन् । लिनो हेला युज्यत इति व्यज्यते ॥