This page has been fully proofread once and needs a second look.

दशावतारस्तोत्र व्याख्या ।
 
१०३
 
वधेयम् । अध्यक्षितो भावुकैरिति यदुक्तं तदन्वर्थितम् ।

शुभमातनोस्विति प्रार्थितं फलितम् । भक्तानुजिघृक्षया प्रद-

र्शितडोलारोहविषयो दोहद इच्छाशब्देन प्रत्यभिज्ञाप्यते ।

अस्मदनुग्रहे दोहदस्तस्य, यथा गर्भिण्याः । बीवीक्षणैः प्रजा-

रक्षणं मत्स्यानां स्वभाव इत्युक्तम् । वीक्षणस्थेच्छापर्यायत्वं

वेदान्तेषु । ब्रह्ममीनस्यास्येक्षणं सङ्कल्पार्थकम्, यथा ' तदै -

क्षत बहु स्यां प्रजायेय ' इत्यत्र ॥
 
7
 

 
विहारकच्छप । 'विहरते देव: सहव श्रिया' इत्युक्त-

विहारप्रत्यभिज्ञापनम् । कूर्मस्य ध्यानम् । प्रत्याहारे स दृष्टा-

न्तीक्रियते । तस्य च कथंचिव्द्यञ्जनं विहारशब्देन ॥
 

 
महापांपोत्रिन् । पूर्वोतपोत्रिशब्दस्यैव ग्रहणम् । पविन् । पूर्वोतपोत्रिशब्दस्यैव ग्रहणम् । पवित्र-
त्र-
शब्दसन्निकृष्टत्वात् । मीनशब्दो दिव्यप्रबन्धप्रयुक्त शब्दपरि-

ग्रहाय । कच्छप शब्दः ' मत्स्याश्वकच्छप - -' इति शुको-

क्तानुवादाय । महच्छन्ब्दो बृहत्त्वोपपादकः । तन्नाम्नस्त-
स्

त्त्
वस्य स्मारणेनेच्छासङ्ग्राहकबुद्धिग्रहणाय च स्वबुद्धचा
ध्या
स्वेच्छयायं पोत्र्यभवत् ।
 
यह

 
यदृ
च्छाहरे। यादृच्छिकात्प्रादुर्भवनादित्युक्तं स्मार्यते ।
यह

यदृ
च्छाप्रादुर्भूतोऽयं हरि: । हरिर्नित्यहरि: स्यात् । अयं