This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
१०१
 
यश: कलिमलापहम् ॥
 

 
कलिकथाकालुष्यकूलंकषः । अयं धारारहस्तः प्रभूतं

धर्मं वृष्ट्वा काळुलुष्यमपनुदति । धर्ममेघेन धर्मेण पापमपनु-

दति। कलिकथां कथाशेषं नयति । कथायाः कथाभवनं
 

न्याय्यम् ॥
 

 
निःशेषेत्यादि । नैकोऽप्यकण्टको भवति । कृत्स्नं परि-

वर्तयित्वा नूतनशुद्ध प्ररोहा अवतार्यन्ते ॥
 

 
धाराजलौघैः । कण्टकक्षपणसाधनो निबिंस्त्रिंशो धर्मजलौ-

घवर्षुकधाराधरोऽपि भवति । दुष्कृद्विनाशनमेव धर्मसंस्था-

पनसाधनमपि भवति ॥
 

 
ध्रुवम् ध्रुवं धर्म प्ररोहयति । धर्ममं प्ररोहयति । धर्मं ध्रुवं प्ररोहयति । ध्रुव-

मित्युत्प्रेक्षार्थकत्वमपि । धाराधरत्वेनोत्प्रेक्षा समर्थ्यते ॥
 
धर्म

 
धर्मं
कार्तयुगं प्ररोहयति । त्रेतायुगप्रवर्तितकार्तयुगवृ-

त्
तान्तो धर्मो विप्रहबांवांश्चक्रवर्तितनूजः । अयं कलियुगे त
-
द्धर्म प्ररोहयति ॥
 
मं प्ररोहयति ॥
 
यन्निस्त्रिंशधाराधरः । अस्य मेघस्य खङ्गोऽषिपि मेघो

भवति ॥