This page has been fully proofread once and needs a second look.

दशावतारस्तो त्रव्याख्या ।
 
,
 
जनैरेव व्याप्येत 'उत्खातलोकत्रयकण्ट केऽपि' इति राघ-

वस्य प्रथा लोककण्टकभूतरावण संहारेण । 'त्रिदिवमुद्धृतदा-

नवकण्टकम' इत्यन्यदा दानवमात्रस्य कण्टकत्वम् । कलि
-
युगान्ते नष्टवाप्रायत्वाद्धर्मस्यारोत्तरत्वात्सर्वस्य निःशेषजना:

कण्टकभिवेरन् । कृत्स्नकण्टकजनानां क्षतिः कार्येत श्वेताश्वा-

रूढेन निर्खिस्त्रिंशधरेण भगवता । संहार: सृष्टिचोभयमपि प्रद
र्
-
र्श्
येतानेनावतारेण । लक्षद्वय समन्वयस्तेनोपपाद्येत । संहा-

रोऽप्यनुग्रहे पर्यवस्येदिति निस्त्रिंशस्यापि मेघत्वम्, तेन च

धर्ममेघेन कार्तयुगधर्मबीजप्ररोहजनकत्वं च वर्ण्यते । अयं

चावतारो भावी, न वृत्तः । वृत्ता अवतारा अद्यापि सन्ति,

आराध्यन्ते च तत्तद्वर्षेष्विति श्रीभागवते प्रोच्यते पश्ञ्चमस्क-

न्धे । 'रम्यके भगवतः प्रियतमं मात्स्यमवताररूपं तद्वंशपु-

रुषस्य मनोः प्राक्प्रदर्शितम्, स इदानीमपि महता भक्तियो-

गेनाराधयति' इत्यादिना । तादृशभक्तियोगं विनैव निर्भरत्वप्रप-

त्
त्यारूढानां भावुकानामस्माकं भक्तिभराङ्गीकर्तात्रा भगवता स्वयं

प्रत्यक्षवत्प्रदर्श्यन्ते वृत्तावताररूपाणीति प्रथमश्लोके व्यक्ति-
ञ्जि-
तमाचार्यै: 'लब्धनिर्भररसैरभ्यक्षितो भावुकै : ' इति

वृत्तावतारा: सम्यग्वर्णिता महर्षिभिः । भविष्यदद्वतारोऽयम् ।

भूतावतार भावनाद्भाव्यवतारभावनं तिक्लिष्टतरं स्यात् ॥
 
९९