This page has not been fully proofread.

चार्वाककाणादादितत्तद्वादिकल्पिता: प्रमाणसङ्ख्याविकल्पाः
वैशेषिकम
तसिद्धपदार्थानां निरूपणम्
 
साङ्ख्यसिद्धतत्त्वानां निरूपणम्
पौराणिकसिद्धतत्त्व निरूपणम्
 
शैवागमसिद्धतत्त्वनिरूपणम्
 
वादिविकल्पानां मायामयत्वम्
जन्तूनामीश्वरादपृथक्त्वम्
 
ईश्वरस्य इच्छामात्रेण स्रष्टृत्वं योगिवत्
ईश्वरस्य कर्तृत्वज्ञातृत्वे
 
ईश्वरस्य निमित्तकारणत्वनिराकरणम्
ईश्वरस्य नित्यज्ञानेच्छादिनिराकरणम्
 
बन्धमोक्षादेर्मायिकत्वम्...
 
द्वितीयोल्लासोपसंहार:
 
सत्तास्फुरणयोर्दृश्येषु दर्शनानुपपत्तिशङ्कया तृतीयपद्यावतरणम्
तृतीयपद्यविवरणम् मानसोल्लासव्याख्यातृकृतम्
 
...
 
सत्तास्फुरत्ते अधिष्ठानभूतात्मैकाश्रये अध्यस्ते दृश्ये प्रतीयेते इति तत्त्व-
मद्वितीयम्
 
अद्वितीयतत्त्वाप्रतिपत्तावज्ञानं मूलम्
 
जोवश्वरयोहकृतो भेदः...
 
तत्त्वमस्यादिवाक्यानामखण्डार्थत्वम्
 
तद्वाक्यानां संसृष्टार्थत्वनिरासः
 
देहादिसङ्घातेऽज्ञानामात्मबुद्धिः
 
अन्नमयादिषु पञ्चस्वपि कोशेषु आत्मानुस्यूतः प्रकाशते
 
आत्मनां भेदप्रतिभासोप्युपाधिनिबन्धनः
 
स्वरूपतटस्थलक्षणे
 
अखण्डवाक्यार्थोपसंहारः
 
...
 
:
 
...
 
:
 
तत्त्ववेदनफलम्
 
तृतीयोल्लासोपसंहार:
 
विषयेषु सत्तास्फुरणयोस्स्वातन्त्र्याक्षेपपरिहाराय चतुर्थश्लोकावतरणम्
चतुर्थपद्यविवरणम् मानसोल्लासव्याख्यातृकृतम्
सत्तास्फुरणयोस्स्वातन्त्र्यनिराकरणम्
 
...
 
पुटसङ्ख्या.
 
४९
 
५१
 
५३
 
५६
 
५७
 
">
 
५८
 
"3
 
५९
 
६०
 
६१
 
""
 
६२
 
६६
 
">
 
७०
 
७३
 
७४
 
७५
 
७६
 
७७
 
७८
 
>>
 
७९
 
८०
 
८१