This page has not been fully proofread.

श्रीदक्षिणामूर्तिस्तोत्रम्.
 

'अव्याहतं ' क्वचिदप्यप्रतिहतं 'सिध्येत् ' – ' स एकघाधा भवति
-

त्रिधा भवति 2 ' ’[^1] 'स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितर-

स्समुपतिष्ठन्ते "’[^2] इत्यादिश्रुत्युक्तं सर्वं भवेदित्यर्थः ॥ १० ॥

एवमेषा कृता व्याख्या दक्षिणाशामुखस्तुतेः ।

यथामति तया तुष्टो दक्षिणामूर्तिरस्तु नः ॥
 
२४
 

 
इति श्रीमत्परमहंसपरिव्राजकाचार्यकैवल्यानन्दयोगीन्द्रपादकमल-

भृङ्गायमाणस्वयम्प्रकाशयतिविरचितश्रीदक्षिणामूर्तिस्तोत्र-

व्याख्या तत्त्वसुधाख्या समाप्ता.
 

 
[^1]
छां. ७.-२६.
 

[^2]
छां. ८.-२.