This page has not been fully proofread.

२२
 
श्रीदक्षिणामूर्तिस्तोत्रम्.
 
तत्सायुज्यं प्राप्य सर्वैश्वर्यसम्पन्नोन्ते तत्प्रसादासादिततत्त्वज्ञानेन तत्त्व -

साक्षात्कारेण विमुच्यत इति । 'विमृशतां ' त' तत्त्वं विधिवद्गुरुश्रुतिभ्यो

युक्तया चानिशं विचारयतां पुरुषाणां 'परस्मात् ' सर्वकारणात्

'विभोः' विविधप्रपञ्चात्मना भवतः विवर्तमानात् 'यस्मात् ' सर्वा-

धिष्ठानात् सच्चिदानन्दात्मकात्परमेश्वरादन्यत् पृथक् 'किञ्चन '
'
किञ्चिदपि न विद्यते न भवति, सर्वस्य तस्मिन् परमेश्वरेध्यस्तत्वेन

तन्मात्रत्वात् । तथा चोक्तं महिम्नस्तवे-

त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह-

स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।

परिछिन्नामेवं त्वयि परिणतां बिभ्रति गिरं
 

न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ॥[^1] इति ।

श्रुतिश्च -
 
'
--
'
विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत् ।

सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु ।
 
1
’[^2
 
3
 
]
'यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायोस्ति कश्चित् ।

वृक्ष इव स्तब्धो दिवि तिष्ठत्येक स्तेनेदं पूर्णं पुरुषेण सर्वम् ।
’[^3]
इत्याद्याः । स्तब्धः निश्चलः, दिवि स्वप्रकाशे स्वरूपे । तथा

चोक्तरूपब्रह्मात्मज्ञानादुत्तमाधिकारिणामिहैव सच्चिदानन्दाद्वयपरशिव-

रूपेणावस्थानलक्षणा मुक्तिरासाद्यते, 'अत्र ब्रह्म समभुश्नुते ’[^4] इत्यादि

श्रुतेरिति भावः । तस्मै ज्ञानोपदेष्ट्रे गुरुरूपाय दक्षिणामूर्तये परमे-

श्वराय नमोस्त्विति ॥
 

 
[‍^
1] २७ श्लो.
[^
2] तै. उ. ४-२४.
[^3]
तै. उ. ४-१२, .
[^
4] कठो,. ६-१४,
 
.