This page has not been fully proofread.

सव्याख्यम्.
 
२१
 

ततस्सर्वस्य परमार्थतो ब्रह्ममात्रत्वेपि मायावशाङ्क्द्भ्रान्त्या सर्वमुपपद्यत

इति । कार्यं जन्यम्, कारणं जनकम्, स्वं गृहक्षेत्रनादि, स्वामी

तद्वान् देवदत्तादिः, शिष्यः विद्याग्रहणार्थं विधिवद्गुरुमुपसन्नः, आचार्यः

विद्योपदेष्टा, पिता निषेक्ता, पुत्रस्तच्छुक्सम्भवः, इत्यादिरूपेण विश्वं

यः पश्यति तस्मै नम इति सम्बन्धः ॥ ८ ॥
 

 
इदानीमुक्तरूपब्रह्मापरोक्षज्ञाने मन्दाधिकारिणामष्टमूर्त्यायुपासनं क्रम
-
मुक्तिदायकं, उत्तमाधिकारिणां श्रोतव्यादिश्रुतिसिद्धवेदान्ततद्विषयब-
ब्र-
ह्मविचारस्साधनमित्यभिप्रेत्याह --भूरम्भांसीति ॥
 

 
भूरम्भांस्यनलोऽनिलोम्बरमहर्नाथो हिमांशुः पुमा-

नित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् ।

नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभोः

तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥९॥
 
'अनि-
'

भू: ' पृथिवी, 'अम्भांसि ' जलानि, 'अनलः ' अग्निः,

‘अनि
लो' वायुः, 'अम्बरं' आकाश:, 'अहर्नाथः ' सूर्यः, 'हिमांशुः '
'
चन्द्रः', 'पुमान् ' सकलकर्मविद्याधिकारी जीव:, ' इति ' एवम्प्रकारे-

ण, 'यस्यैव' परमेश्वरस्य सर्वज्ञस्य सर्वशक्तेः सच्चिदानन्दाद्वयस्य

सदाशिवस्यैव ' मूर्त्यष्टकं' मूर्तीनां विग्रहभूतानामष्टकं 'आभाति '

आ समन्ताङ्क्राद्भाति । अयमर्थः -- उपासकस्स्वदेहे वर्तमानपञ्चभूतानि व्य-

ष्टिभूतानि समष्टिभूतैः प्राणापानौ च सूर्यशशाङ्काभ्यामेकीकृत्य, पञ्च-

भूतात्मकशरीराभिमानिनं स्वात्मानमष्टमूर्तितिं परमेश्वरेणैकीकृत्य, सकल-

व्यापी अष्टमूर्त्यात्मकस्सदाशिवोस्मीति चिन्तयेत् । ततो भावनातिशयेन