This page has been fully proofread once and needs a second look.


चार्वाकादयः, 'स्त्रीबालान्धजडोपमाः' स्त्रीबालान्धजडवद्विवेकविज्ञा-
नरहिताः, अत एव 'भ्रान्ताः' तत्त्वमन्यथा प्रतिपद्यमानाः,
अहमिति विदुः' आत्मत्वेन जानन्ति, अन्यानुपदिशन्ति चेत्यर्थः ।
 
नन्वेते वादिनः परीक्षका अपि किमित्येवं नास्तिकास्सन्तोन्यथान्यथा
तत्त्वं प्रतिपद्यन्ते ? इति चेदीश्वरानुग्रहाभावात् । ये त्वास्तिका-
श्श्रुतिस्मृत्युक्तमार्गेण कर्मानुष्ठानेन भगवन्तं परमेश्वरं सेवन्ते, तेषां
परमेश्वरप्रसादान्नैतादृशो व्यामोह इत्यभिप्रेत्याह-- मायेत्यादिना ।
'मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे' भगवतः परमेश्वर-
स्यानाद्यनिर्वचनीया या मायाशक्तिः परव्यामोहिका तस्याः विला-
सेनैकदेशेन कल्पितो यो महाव्यामोहः महाननन्तोपरिमाणो व्या-
मोहो देहाद्यात्मत्वभ्रमः, तं संहर्तुं नाशयितुं शीलमस्येति स तथो-
क्तः । तस्मै नमः । तथा चोक्तं श्रीभागवते--
 
येषां स एव भगवान्दययेदनन्त-
स्सर्वात्मनाश्रितपदो यदि निर्व्यळीकम् ॥
ते दुस्तरामतितरन्ति च देवमायां
नैषां ममाहमितिधीश्श्वसृगालभक्ष्ये[^1] ॥ इति ॥ ५ ॥
 
ननु शून्यवादिना सुषुप्तौ कस्याप्यनुपलम्भाच्छून्य एवात्मेति
यदुक्तं, तस्य किं समाधानम् ? इत्याशङ्कय, सुषुप्तावात्मास्तित्वं
साधयन् समाधत्ते-- राहुग्रस्तेति ॥
 
[^1] स्कं. २-७-४२.