This page has not been fully proofread.

सव्याख्यम्.
 

चार्वाकादयः, 'स्त्रीबालान्धजडोपमाः ' स्त्रीबालान्धजडव द्विवेकविज्ञा-
6
 

नरहिताः, अत एव
 
,
'भ्रान्ताः' तत्त्वमन्यथा प्रतिपद्यमानाः,

अहमिति विदुः ' आत्मत्वेन जानन्ति, अन्यानुपदिशन्ति चेत्यर्थः ।
 
6
 

 
नन्वेते वादिनः परीक्षका अपि किमित्येवं नास्तिकास्सन्तोन्यथान्यथा

तत्त्वं प्रतिपद्यन्ते ? इति चेदीश्वरानुग्रहाभावात् । ये त्वास्तिका-

श्
श्रुतिस्मृत्युक्तमार्गेण कर्मानुष्ठानेन भगवन्तं परमेश्वरं सेवन्ते, तेषां

परमेश्वरप्रसादान्नैतादृशो व्यामोह इत्यभिप्रेत्याह —–—मायेत्यादिना ।

'मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे' भगवतः परमेश्वर-

स्यानाद्यनिर्वचनीया या मायाशक्तिः परव्यामोहिका तस्याः विला-

सेनैकदेशेन कल्पितो यो महाव्यामोहः महाननन्तोपरिमाणो व्या-

मोहो देहाद्यात्मत्वभ्रमः, तं संहर्तुं नाशयितुं शीलमस्येति स तथो-

क्तः । तस्मै नमः । तथा चोक्तं श्रीभागवते ---
 
7
 
--
 
येषां स एव भगवान्दययेदनन्त-

स्सर्वात्मनाश्रितपदो यदि निर्व्यळीकम् ॥

ते दुस्तरामतितरन्ति च देवमायां

नैषां ममाहमितिधीश्श्वसृगालभक्ष्ये[^1] ॥ इति ॥ ५ ॥
 

 
ननु शून्यवादिना सुषुप्तौ कस्याप्यनुपलम्भाच्छून्य एवात्मेति

यदुक्तं, तस्य किं समाधानम् ? इत्याशङ्क, सुषुप्तावात्मास्तित्वं

साधयन् समाधत्ते राहुग्रस्तेति ॥
 

 
[^
1] स्कं,. २-७-४२,
 
.