This page has been fully proofread once and needs a second look.


फणन्ति । इतरे तु प्राणस्य बाह्यवायुवज्जडत्वेन भोक्तृत्वाद्यसम्भवात्
मन एव चेतनं भोक्तृ चात्मेति वदन्ति । योगाचारस्तु-- मम
मन इति भिन्नतया प्रतीयमानस्यात्मत्वासम्भवान्, क्षणिकविज्ञानम-
हमिति प्रतीयमानं बुद्धिशब्दापरपर्यायं संसारीति जल्पति । तद्धि-
क्कृत्यान्यः कश्चिद्विद्युदभ्रनिमेषादिवत्क्षणिकस्य तस्यात्मत्वानुपपत्तेः,
सुषुप्तौ तस्याप्यभावादन्यस्याप्यनुपलब्धेश्शून्यमेवात्मेत्युद्गिरति । एते
च स्वस्वपक्षदार्ढ्या येतस्ततश्च यां कां चिच्छ्रुतिमादायोदाहरन्ति ।
अन्ये चैतदन्यथात्मस्वरूपं फणन्ति । सर्वे ते दैवोपहतचित्ता
भ्रान्तास्सकलश्रुतिस्मृतीतिहासपुराणन्यायविद्वत्प्रत्यक्षविरुद्धार्थपरिग्रा-हकाः । नैतेषां मार्ग आत्मनश्श्रेयोर्थिभिस्स्वप्नेप्यनुसरणीय इत्यभि-
प्रेत्याह-- देहं प्राणमपीति ॥
 
देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं
विदुः स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं
वादिनः । मायाशक्तिविलासकल्पितमहाव्यामोह-
संहारिणे तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणा-
मूर्तये ॥ ५ ॥
 
'देहं' सशिरस्कं पिण्डं, 'प्राणं' पञ्चवृत्तिकं मुखनासिक-
सञ्चारिणं, 'इन्द्रियाणि' चक्षुरादीनि तत्तगोळकवृत्तीनि रूपादि-
ग्राहकाणि, 'चलां' क्षणिकां सन्ततोदयां 'बुद्धि' विज्ञानं,
'शून्यं ' तुच्छम्, चकारात्तार्किकाद्यभिमतात्मानम्, 'वादिनः '