This page has been fully proofread once and needs a second look.

ध्वन्यालोकपारिभाषिकपदकोशः
 
प्रकृष्यमाणो यो भावो रस्तां प्रतिपद्यते ।
 

स एव भावः स्थायीति भरतादिभिरित्युच्यते ॥

इति दीधितिकारोक्तिः ।
 

रतिर् हासश्च शोकश्च क्रोधोत्साहो- भयं तथा ।
 

जुगुप्सा - विस्मय - शमाः स्थायिभावाः प्रकीर्तिताः ॥
 

इति शृङ्गारादिनवरसानां स्थायिभावाः प्रोक्ताः ॥
 

 
स्फुटप्रतीयमानः
 
स्फुरणा
 
भावगोचरता।
 
हासः
 
-
 
103
 

स्पष्टतया अभिव्यज्यमानः विषयः स्फुटप्रतीयमानः भवति ।
 
हास्यः
 

 
स्फुरणा
भावगोचरता।
 

 

हासः
प्रचेष्टानुकरणासम्बन्धप्रलापपौरोभग्यसौख्यादिभिरनु -

भावैः हासः उपजायते । अस्मिन्विषये भरतमुनिना
 

परचेष्टानुकरणाद्धासः समुपजायते ।

स्मितहासातिहासैरभिनेयः स पण्डितैः ॥ इत्यवोचत्।
 

 
हास्यः
हासस्थायीभावात्मको रसः हास्यः । स च विकृतवेषा