This page has been fully proofread once and needs a second look.

ध्वन्यालोकपारिभार्मिकपनकोशा
 
विमर्शसन्धिः - उपसंहृतिसन्धिः/निः ॥
 
<flag></flag>
सन्धयः सम्भवन्ति ।
 

 
सन्ध्यङ्गानि
 

दृश्यकाव्यवस्तुनि मुखप्रतिमुखगर्भविमर्शोपरांतिस्पराग

पञ्चकस्य चतुष्षष्ट्यङ्गानि नाट्यशास्त्रे प्रसिद्धानि सन्ति
 

तानि यथा
 

१) उपक्षेपः, परिकरः, परिन्यासः, विलोभनम्, युक्तिः, प्राप्तिः,

समाधानं, विधानं, परिभावना, उद्भेदः, करणं, भेदश्चेति

द्वादश मुखसन्ध्यङ्गानि भवन्ति ।
 
-
 

२) विलासः परिसर्पः, विधूतं, तापनं, नर्म, नर्मद्युति, प्रशमनं,

विरोधः, पर्युपासनं, पुष्पं, वज्रं, उपन्यासः, वर्णसंहारश्च

त्रयोदश प्रतिमुखसन्धेः अङ्गानि भवन्ति ।
 

३) अभूताहरणं, मार्गः, रूपं, उदाहरणं, क्रमः, सङ्ग्रहः, अनुमानं,

प्रार्थना, आक्षिप्तिः, तोटकं, अधिबलं, उद्वेगः, विद्रवश्च

गर्भसन्धेः त्रयोदशाङ्गानि भवन्ति ।
 

४) अपवादः, संफेटः, विद्रवः शक्तिः, व्यवसाय: प्रसङ्गः,

द्युतिः, श्रमः खेदः, प्रतिषेधः, निरोधनं, आदानं, छादनं,
 

 

प्ररोचना चेति त्रयोदशाङ्गानि दृश्यन्ते विमर्शसन्धौ ।
 
"