This page has been fully proofread once and needs a second look.


सकलकथा
 
सकलकथेत्युच्यते ।
 
ध्वन्यालोकपारिभाषिकपदकोशः
 

फलपर्यन्तानुधाविवृत्तान्तानां सर्वेषामपि सविस्तरं वर्णनम्
 

 
भरतस्य मतम् ।
 
सङ्घटना
 

सकलकथेत्युच्यते ।
 
सङ्करः / सङ्करालङ्कारः
 

चारुत्वातिशयसम्पादनार्थं विविधालङ्काराणां नीरक्षीर-

न्यायेन मेलनम् सङ्कर इत्युच्यते । यथा नीरक्षीरयोः मेलनम्

पुनः पृथक्कर्तुं न शक्यम् तथा एकत्र सङ्करे संलितानामल-

ङ्काराणां पृथक्करणमपि न शक्यम् ।
 

 
सङ्क्षेपः
 
95
 

भूयसोऽर्थस्य अल्पवाक्यादिना प्रकाशनम् संक्षेपः इति
 
चेति त्रिविधा ।
 
संज्ञी
 

भरतस्य मतम्
 
सङ्घटना
पदवाक्यसन्निवेशात्मकरीतिः सङ्घटना। (दीधितिकारः)
 

सा च सङ्घटना असमासा, मध्यमसमासा, दीर्घसमासा
 

चेति त्रिविधा ।
 
संज्ञी
संज्ञा आख्या अस्यास्तीति संज्ञी ।