2023-06-19 14:41:58 by ambuda-bot
This page has not been fully proofread.
2
ध्वन्यालोकपारिभाषिकपदकोशः
२) विलासः
विरोधः,
परिसर्पः, विधूतं, तापनं, नर्म, नर्मद्युति, प्रशमनं,
पर्युपासनं, पुष्पं, वज्रं, उपन्यासः, वर्णसंहारश्च
त्रयोदश प्रतिमुखसन्धेः अङ्गानि भवन्ति।
३) अभूताहरणं, मार्गः, रूपं, उदाहरणं, क्रमः, सङ्ग्रहः, अनुमानं,
प्रार्थना, आक्षिप्तिः, तोटकं, अधिबलं, उद्वेगः, विद्रवश्च
गर्भसन्धेः त्रयोदशाङ्गानि भवन्ति।
४) अपवादः, संफेटः विद्रवः शक्तिः, व्यवसायः, प्रसङ्गः,
द्युतिः, श्रमः, खेदः, प्रतिषेधः, निरोधनं, आदानं, छादनं,
प्ररोचना चेति त्रयोदशाङ्गानि दृश्यन्ते विमर्शसन्धौ ।
(
I
I
५) सन्धिनिरोधः, ग्रथनं, निर्णयः, परिभाषणं, धृतिः, प्रसारः,
आनन्दः, समयः, उपगुहनं, भाषणं, पूर्ववाक्यं, काव्यसंहारः,
प्रशस्तिश्च चतुर्दश निर्वहणसन्धेः अङ्गानि भवन्ति ।
एतेषां चतुष्षष्ट्यङ्गानां लक्षणान्युदाहरणानि च
नाट्यशास्त्रे, दशरूपके, साहित्यदर्पणॆ तदितरेषु च रूपकलक्षण-
निरूपणग्रन्थेषूप्लभ्यन्ते। परन्तु लक्षणकथनावसरे ग्रन्थकर्तृषु
स्वल्पमतभेदास्तु सन्ति ।
एवंविधसन्धिसन्ध्यङ्गकल्पनेन इष्टार्थस्य रचना,
वृत्तान्तस्यानुपक्षयः, प्रयोगस्य रागप्राप्तिः, गोप्यानां विषयाणां
निगूहनं ( गोप्यगुप्तिः), आश्चर्यवदभिख्यानं, प्रकाश्यानां
प्रकाशनमिति षट् प्रयोजनानि सिद्ध्यन्ति इति मुनेः आचार्य -
ध्वन्यालोकपारिभाषिकपदकोशः
२) विलासः
विरोधः,
परिसर्पः, विधूतं, तापनं, नर्म, नर्मद्युति, प्रशमनं,
पर्युपासनं, पुष्पं, वज्रं, उपन्यासः, वर्णसंहारश्च
त्रयोदश प्रतिमुखसन्धेः अङ्गानि भवन्ति।
३) अभूताहरणं, मार्गः, रूपं, उदाहरणं, क्रमः, सङ्ग्रहः, अनुमानं,
प्रार्थना, आक्षिप्तिः, तोटकं, अधिबलं, उद्वेगः, विद्रवश्च
गर्भसन्धेः त्रयोदशाङ्गानि भवन्ति।
४) अपवादः, संफेटः विद्रवः शक्तिः, व्यवसायः, प्रसङ्गः,
द्युतिः, श्रमः, खेदः, प्रतिषेधः, निरोधनं, आदानं, छादनं,
प्ररोचना चेति त्रयोदशाङ्गानि दृश्यन्ते विमर्शसन्धौ ।
(
I
I
५) सन्धिनिरोधः, ग्रथनं, निर्णयः, परिभाषणं, धृतिः, प्रसारः,
आनन्दः, समयः, उपगुहनं, भाषणं, पूर्ववाक्यं, काव्यसंहारः,
प्रशस्तिश्च चतुर्दश निर्वहणसन्धेः अङ्गानि भवन्ति ।
एतेषां चतुष्षष्ट्यङ्गानां लक्षणान्युदाहरणानि च
नाट्यशास्त्रे, दशरूपके, साहित्यदर्पणॆ तदितरेषु च रूपकलक्षण-
निरूपणग्रन्थेषूप्लभ्यन्ते। परन्तु लक्षणकथनावसरे ग्रन्थकर्तृषु
स्वल्पमतभेदास्तु सन्ति ।
एवंविधसन्धिसन्ध्यङ्गकल्पनेन इष्टार्थस्य रचना,
वृत्तान्तस्यानुपक्षयः, प्रयोगस्य रागप्राप्तिः, गोप्यानां विषयाणां
निगूहनं ( गोप्यगुप्तिः), आश्चर्यवदभिख्यानं, प्रकाश्यानां
प्रकाशनमिति षट् प्रयोजनानि सिद्ध्यन्ति इति मुनेः आचार्य -