2023-06-01 17:18:07 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् । ७३
पञ्
पश्चान्निषीदतोऽस्य बाहुदण्डयुगलमुभयभुजमूलप्रवेशितमग्रेऽव-

लम्ब्य स्वमङ्गमालिङ्गयामास । स्वयं च पृष्ठतो वलिताभ्यां

भुजाभ्यां पर्यवेष्टयत् । तत्क्षणोपसंहृतालिङ्गनव्यतिकरश्चा पहारवर्मा

चापचक्रकणपर्[^१]पकर्पणप्रासपट्टिशमुसलतोमरादिप्रहरणजाते
[^२]
मुपयुञ्जाना-
न्बलावलिप्तान्प्रतिबलवीरान्बहुप्रकारायोधिनः परिक्षिपतः क्षितौ
विचिक्षेप । क्षणेन चाद्राक्षीत्तदपि सैन्यमन्येन समन्ततोऽभिमु-
खमभिधावता बलनिकायेन परिक्षिप्तम् ।
 

 
पदचन्द्रिका ।
 

 
खोऽयमिति 'राजाहः सखिभ्यष्टच् (५९१) इत्यदन्तता । अपहारवर्मेति तन्नाम ।
वलिताभ्यां चलिताभ्याम् । 'वल चलने' । वक्रिताभ्यामित्यर्थः । तत्क्षण इवि
ति तस्मिन्नेव समये । उपसंहृत आलिङ्गनव्यतिकर आश्लेषसंपर्को येनेति तथा
चापो धनुः । चक्रम् । 'चक्रं भ्रमं कुण्डलम्' इति वैजयन्ती । 'चक्रं रथाङ्गे

सेनायां छद्मन्यस्त्रान्तरेऽपि च' इति भागुरिश्च । कणपो लोहस्तम्भः । 'लोहस्त-
म्भस्तु कणपः' इति वैजयन्ती । कर्पणः शरावः । 'कुटिलाग्रस्तु कर्पणः' इति
च । प्रासः कुन्तः । 'प्रसस्तु कुन्तः' इत्यमरः । पट्टिशः शस्त्रविशेषः । भाषया
'पट्टा' इति प्रसिद्धः । 'पट्टिशः स्याद्विशालामःग्र:' इति वैजयन्ती । मुसलं कण्डनसा-

धनकाष्ठतुल्यमायसायुधम् । मुशलमिति वा । तोमरो लोहगुच्छः । भाषया 'गुर्ज'
इति । 'तोमरो वेगदण्डवान्' इति वैजयन्ती । प्रहरणजातं शस्त्रसमूहम् । उपयु-
ञ्जानान्प्रेरयतः । प्रतिबलवीरान् प्रतिस्पर्धिवीरान् । बहुप्रकारमनेकविधमा-
योधिनो युद्धं कुर्वतः । परिक्षिपतः । लोकानिति शेषः । विचिक्षेप । पातितवानि-
---
 

 
भूषणा ।
 

 
र्ण
नं तु निध्यानं दर्शनालोकनेक्षणम्' इत्यमरः । अये अचिन्तिते वर्तमानेऽव्य-
यम् । 'अतर्कापतिते त्वये' इति वैजयन्ती । कणपः । 'लोहस्तम्भस्तु कणपः '
'लोहोबन्दा' इति भाषया । कर्णपः । 'कुटिलाग्रस्तु कर्णपः । प्रासः कुन्तः । 'कुन्त-
प्रासौ मिथः समौ' । पट्टिशः । 'पट्टिशः स्याद्विशालामः' इति । 'तोमरो वेगद-
ण्डवान्' इति वैजयन्ती । उपयुज्जान उपदधानः । विचिक्षेप प्रेरितवान् । अन्ये-
लघुदीपिका ।
 
अचिन्तिते वर्तमानमव्ययम् । 'अतर्कापतिते त्वये' इति केशवः । वलिताभ्याम् ।
'वल चलने' । चक्रम् । 'चक्रं भ्रमं कुण्डलं च' इति वैजयन्ती । 'लोहस्तम्भस्तु
कणपः कर्पणः' इति वैजयन्ती । प्रासः कुन्तः । 'कुन्तप्रासौ मिथः समौ' ।
'पट्टिशः स्याद्विश ला
ग्रस्:' इति । 'तोमरो वेगदण्डवान्' इति वैजयन्ती । उपयुञ्जान उपदधानः । विचिक्षेप प्रेरितवान् । अन्ये-
पाठा०

 
लघुदीपिका ।
 
अचिन्तिते वर्तमानमव्ययम् । 'अतर्कापतिते त्वये' इति केशवः । वलिताभ्याम् ।'वल चलने' । चक्रम् । 'चक्रं भ्रमं कुण्डलं च' इति वैजयन्ती । 'लोहस्तम्भस्तु कणपः कर्पणः' इति वैजयन्ती । प्रासः कुन्तः । 'कुन्तप्रासौ मिथः समौ' । 'पट्टिशः स्याद्विशलाग्रस्तोमरो वेगदण्डवान्' इति वैजयन्ती । विचिक्षेप प्रेरित
-
 
[^
]G. 'कर्णप'.
[^
]G. 'उपयुन्जानः'.
 

० कु०