This page has not been fully proofread.

दशकुमारचरितम् ।
 
[ प्रथमः
 
चेमालिङ्गयितुम्' इति प्रियोरसि प्रावृडिव नभस्युपास्तीर्णगुरुपयो-
धरमण्डला प्रौढकन्दलीकुङ्मलमिव रूढरागरूषितं चक्षुरुल्लास-
यन्ती बर्हिबर्हावलीविडेम्बयता कुसुमचन्द्रकशारेण मधुकरकुल-
व्याकुलेन केशकलापेन स्फुरद्रुणकिरणकेसरकरालं कैदम्ब-
मुकुलमिव कान्तस्याधरमणिमधीरमाचुचुम्ब । तदारम्भस्फुरितया
च रागवृत्त्या भूयोऽप्यावर्ततातिमात्रचित्रोपचारशीफरो रतिप्र-
वन्धः । सुरतखेदसुप्तयोस्तु तयोः स्वप्ने बिसगुणनिगडितपादो
पदचन्द्रिका ।
 
६०
 
मित्यर्थः । इत्युक्त्वेति शेषः । प्रियोरसि प्रावृडिव नभसि । 'स्त्रियां प्रावृट्' इत्य-
मरः । 'नभोऽन्तरिक्षं गगनम्' इत्यपि । पयोधरमण्डलं स्तनमण्डलम् । पक्षे मेघ-
मण्डलम् । 'स्त्रीस्तनाब्दौ पयोधरौ' इति । प्रौढा या कन्दली द्रोणपर्णी । 'द्रोण-
पर्णी स्निग्धगन्धा कन्दली भूतकन्दली ' इति शब्दार्णवः । तस्याः कुड्यला मुकुलाः ।
'कुङालो मुकुलोऽस्त्रियाम्' इत्यमरः । रूषितम् । युक्तमित्यर्थः । 'लूष रूप भूषायाम्' ।
कर्मणि क्तः । बहीं मयूरः । 'मयूरो बर्हिणो नहीं' इत्यमरः । तस्य बर्हाणि
पिच्छानि । 'पिच्छबर्हे नपुंसके' इत्यपि । विडम्बयता निर्भर्त्सयता । कुसुमान्यव
चन्द्रका मेचकास्तैः शारेण विचित्रेण । 'शबले मारुते शारः' इति विश्वः ।
केशकलापेनोपलक्षितेति तृतीयोपलक्षणे । स्फुरन्तोऽरुगा ये किरणास्त एव
केसराणि किञ्जकानि । 'किअल्क: केसरोऽस्त्रियाम्' इत्यमरः । तैः करालमुन्नतम् ।
'करालो दन्तुरे तुङ्गे' इति विश्वः । तदारम्भेण । चुम्बनारम्भेणेत्यर्थः । अतिमात्रम् ।
'अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम्' इत्यमरः । शीफरो रम्यः । 'शीफरः
स्फीतरम्ययोः' इत्यजयः । सुरतेति । बिसगुणेन मृणालतन्तुना । 'मृणालं बिसम्
 
1
 

 
भूषणा ।
 
भौमत्वं सूचितम् । 'वागीशा यस्य वदने लक्ष्मीर्यस्य च वक्षसि । यस्यास्ते
हृदये संवित्तं नृसिंहमहं भजे ॥ इति श्लोकेन तादृशविशेषणाक्रान्तं नृसिंहरूपिणं
भजे इत्यर्थकेन तादृशविशेषणाक्रान्तस्य नृसिहत्वसूचनादन्यस्त्रीभोगरहित्यं सूचि-
तम् । कदली कन्दली । कुसुमचन्द्रकः कुसुमगुच्छः ( ? ) । 'समौ चन्द्रकमे-
चक्रौ' इत्यमरः । शारो नानावर्ण: । 'शबले मारुते शारः' इति वैजयन्ती ।
अधीरमवशम् । 'धैर्य तु वशधार्थ्ययोः' इत्यजयः । शीफरो रम्यः । 'शीफरः
लघुदीपिका ।
 
शारो नानावर्णः । । 'शबले मारुते शारः' इति वैजयन्ती । अधीरम-
वशम् । 'धैर्य तु वशधाष्टर्ययोः' इत्यजयः । शीफरो रम्यः । 'शीफरः स्फीत-
पाठा० - १ 'इति । ततः प्रियोरसि'. २ 'बिडम्बिना'. ३ 'बन्धूकमुकुल'.
४ 'भूयोभूयः प्रावर्तत '.