2023-05-30 16:26:24 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

दशकुमारचरितम् । [ पूर्वपीठिकायां
 
हरिचन्दनोशीरघनसारमिलितानि तदभिषेककल्पितानि सलिलानि

बिसतन्तुमयानि वासांसि च नलिनीदुलमयानि तालवृन्तानि च

संतापहरणानि बहूनि संपाद्य तस्याः शरीरमशिशिरयत् । तदपि

शीतलोपचरणं सलिलमिव तप्ततैले तदङ्गे दहनमेव समन्तादावि-

श्
चकार । किंकर्तव्यतामूढां विषण्णां बालचन्द्रिकामीषदुन्मीलितेन

कटाक्षवीक्षितेन बाष्पकणाकुलेन विलोक्य विरहानलोष्णनि:-

श्वासग्लपिताधरया नताझ्ङ्ग्या शनैः सगद्दं व्यालापि – 'प्रियसखि,

कामः कुसुमायुधः पञ्चबाण इति नूनमसत्यमुच्यते । इयमहमयो-
'

मयैरसंख्यैरिषुभिरनेन हन्ये । सखि, चन्द्रमसं [^१]वडवानलादति-

तापकरं मन्ये । यदस्मिन्नन्तः प्रविशति शुष्यति पारावारः, सति

निर्गते तदैव वर्धते । दोषाकरस्य दुष्कर्म किं वर्ण्यते मया । यद-

नेन [^२]निजेसोदर्या: पद्मालयाया गेहभूतमपि कमलं विहन्यते । विर-
हानलसंतप्तहृदयस्पर्शेन नूनमुष्णीकृतः स्वल्पीभवति मलयानिलः ।
नवपल्लवकल्पितं तल्प मिमनङ्गाग्निशिखापटलमिव संतापं तनो-
स्तनोति । हरिचन्दनमपि पुरा निजयष्टिसंश्लेषवदुरगरदनलिप्तो-
लव
ल्बणगरलसंकलितमिव तापयति शरीरम् । तस्मादलमलमायासेन
शीतलोपचारे । लावण्यजितमारो राजकुमार एवागद्दंकारो मन्मथ -
ज्वरापहरणे । सोऽपि लब्धुमशक्यो मया । किं करोमि' इति ।
बालचन्द्रिका मनोजज्वरावस्थापरमकाष्ठां गतां कोमलाङ्गीं तां राज-

वाहनलावण्याधीनमानसामनन्यशरणामवेक्ष्यात्मन्यचिन्तयत्-

'कुमारः सत्वरमानेतव्यो मया । नो चेदेनां स्मरणीयां गतिं

नेष्यति मीनकेतनः । तत्रोद्याने कुमारयोरन्योन्यावलोकनवेलाया-

मसमसायकः समं मुक्तसायकोऽभूत् । तस्मात्कुमारानयनं सुकरम्'

 
सागरान्तर्गताद्वह्नेः । पारावारः समुद्रः । तदैव तस्मिन्नेव काले । दोषा रात्रिस्तां
करोतीति तथा । दोषाणामाकरस्य । सोदरी भगिनी । पद्मालया लक्ष्मीः। गेहूं
हं गृहम् । निजशब्देन चन्दनग्रहणम् । निजयष्टेः चन्दनकाण्डस्य संश्लेषवन्त आहे-
श्लेषिणो ये उरगाः पन्नगास्तेषां रदनेषु दन्तेषु लिप्तं यदुल्बणं तीव्रं गरलं विषं तेन

संकलितं व्याप्तम् । अगदंकारो भिषक् । 'कारे सत्यागदस्य ' ( ६ । ३ । ७० ) इति
मुम् । स्मरणीयां गतिं नेष्यति कधीथीकृतवपुषं करिष्यति। असमसायको मदनः। सम-
पाठा०-

 
 
[^
]G. 'वाडवानलावूत्'.
[^
]G. 'निजसहोदर्या: '.
 
५२