This page has not been fully proofread.

पञ्चमोच्छ्वासः ] पददीपिकाख्यव्याख्यासहितम् ।
 
कन्याकुमारावेवमन्योन्यपुरातनजनननामधेये परिचिते परस्परज्ञा-
नाय साभिज्ञमुक्त्वा मनोजरागपूर्णमानसौ बभूवतुः ।
 
तस्मिन्नवसरे मालवेन्द्रमहिपी परिजनपरिवृता दुहितृकेली-
विलोकनाय तं देशमवाप । बालचन्द्रिका तु तां दूरतो विलोक्य
ससंभ्रमं रहस्यनिर्भेदभिया हस्तसंज्ञया पुष्पोद्भवसेव्यमानं राजवा-
हनं वृक्षवाटिकान्तरितगात्र मकरोत् । सा मानसारमहिषी सखी-
समेताया दुहितुर्नानाविधां विहारलीलामनुभवन्ती क्षणं स्थित्वा
दुहित्रा समेता निजागारगमनायोयुक्ता बभूव । मातरमनुगच्छ-
न्त्यवन्तिसुन्दरी 'राजहंसकुलतिलक, विहारवाञ्छया केलीवने
मदन्तिकमागतं भवन्तमकाण्ड एव विसृज्य मया समुचितमिति
जनन्यनुगमनं क्रियते । तद्नेन भवन्मनोरागोऽन्यथा मा भूत् ।
इति मरालमिव कुमारमुद्दिश्य समुचितालापककलापं वदन्ती पुन:-
पुनः परिवृत्तदीननयना वदनं विलोकयन्ती निजमन्दिरमगात् ।
तत्र हृदयवल्लभकथाप्रसङ्गे बालचन्द्रिकाकथिततदन्वयनामधेया
मन्मथबाणपतनव्याकुलमानसा विरहवेदनया दिने दिने बहुलपक्ष-
शशिकलेव क्षामक्षामाहारादिसकलं व्यापारं परिहृत्य रहस्य-
मन्दिरे मलयजरसक्षालितपल्लवकुसुमकल्पिततस्पतलावर्तितनुलता
बभूव । तत्र तथाविधावस्थामनुभवन्तीं मन्मथानलसंतप्तां सु-
कुमारी कुमारी निरीक्ष्य खिन्नो वयस्यागणः काञ्चनकलशसंचितानि
इति । मम शापो न त्वां बाधतामित्यर्थः । अमोघतया अनिष्फलतया । जनने
जन्मनि । रसेनानुरागेण । निगडितौ बद्धौ । दाक्षिण्यं परच्छन्दानुरोधः ॥
 
तस्मिन्निति । महिषी पट्टाभिषिक्ता । रहस्यं भिद्येदिति भिया । वाटिका
गृहोद्यानम् । 'वाटी वास्तौ गृहोद्यानकट्योः' इति हैमः । राजहंसस्य पक्षि-
विशेषस्य कुले तिलक इव भूषणभूतः । पक्षे राजहंसस्यैतन्नान्नो राज्ञः कुले
-तिळक: अकाण्डे सहसा । आलापकलापं वचनजातम् । बहुलपक्षः

कृष्णपक्षः । शशी चन्द्रः । क्षामक्षामा अतिकृशा । मलयजं चन्दनं तस्य
रसेन क्षालिताः पलवाः कुसुमानि च तैः कल्पितं तल्पं शय्या तस्य तले
'आवर्तिनी तनुलता यस्याः । उशीरो नलदः, 'वाळा' इति ख्यातः । घनसारः
कर्पूरः । अभिषेकः स्नानम् । तालवृन्तानि व्यजनानि । वयस्थागणोऽशिशिरयदिति
संबन्धः । दहनमग्निम् । अयोमयैर्लोहनिर्मितैः । इषुभिर्बाणैः । वडवानलात्
पाठा० - १ 'नामधेयपरिचितेः'. २ 'भवदनुराग: '. ३ 'परिवृत्य'.
 
४ 'तलायत्त'.