2023-05-30 15:33:32 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

सकलसैनिकनायकमलयमारुतसौरभ्येण निःश्वासपवनम्, जय-
ध्वजमीनदर्पेण लोचनयुगलम्, चापयष्टिश्रिया भ्रूलते, प्रथमसुहृदः
सुधाकरस्यापनीतकलङ्कया कान्त्या वदनम्, लीलामयूरबर्हभङ्ग्या
केशपाशं च विधाय समस्तमकरन्दकस्तूरिकासंमितेन मलयज-
रसेन प्रक्षाल्य कर्पूरपरागेण संमृज्य निर्मितेव रराज । [^१] सा मूर्तिमतीव लक्ष्मीर्मालवेशकन्यका स्वेनैवाराध्यमानं संकल्पितवरप्रदानायाविर्भूतं मूर्तिमन्तं मन्मथमिव तमालोक्य मन्दमारुतान्दोलिता लतेव मदनावेशवती चकम्पे । तदनु क्रीडाविश्रम्भान्निवृत्ता लज्जया कानि कान्यपि भावान्तराणि व्यधत्त । 'ललनाजनं सृजता विधात्रा नूनमेषा घुणाक्षरन्यायेन निर्मिता । नो चेदब्जभूरेवंविधनिर्माणनिपुणो यदि स्यात्तर्हि तत्समानलावण्यामन्यां तरुणीं किं न करोति' इति सविस्मयानुरागं विलोकयतस्तस्य समक्षं स्थातुं लज्जिता सती किंचित्सखीजनान्तरितगात्रा तन्नयनाभिमुखैः किंचिदाकुञ्चितै [^२]रेचितभ्रूलतैरपाङ्गवीक्षितैरात्मनः कुरङ्गस्यानायमान-
लावण्यं राजवाहनं विलोकयन्त्यतिष्ठत् । सोऽपि तस्यास्तदोत्पा-
दितभावरसानां सामग्र्या लब्धबलस्येव विषमशरस्य शरव्याय-
माणमानसो बभूव ।
 
या कलकण्ठिका कोकिला तस्या यः कल आलापस्तस्य माधुर्येण । वचनं वचः । जातं समूहः । नायको नेता । सुरभेर्गावः सौरभ्यम् । दर्पेणाहंकारेण । सुधाकरश्चन्द्रः । अपनीतः कलङ्कोऽङ्को यस्यास्तया । बर्हं पिच्छम् । भङ्गी रचना । पाशं
कलापम् । 'पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे' इत्यमरः । समस्तः सर्वं एकीकृतो वा । संमितेन युक्तेन । मलये जातं मलयजं चन्दनम् । परागो धूलिः । रराज । 'राजृ दीप्तौ' लिट् । मूर्तिमती साक्षात् । संकल्पितस्य मनसि चिन्तितस्य वरस्य प्रदानाय । आविर्भूतमागतम् । मन्मथः कामः । विश्रम्भो विश्वासः । यथा
घुणसंज्ञः कीटः काष्ठं विध्यन्नक्षराकृतिं निर्मातुं यदृच्छया कदापि प्रभवति तथा । काकतालीयन्यायेनेत्यर्थः । नो चेद्यद्येवं न स्यात्तर्हि । अब्जभूर्ब्रह्मा । अन्तरितान्यावृतानि । रेचिता तिर्यक् विवर्तिता । कुरङ्गो मृगः । आनायो जालम् । समग्रस्य भावस्तया लब्धं बलं येनेति तथा । विषमाः पञ्च कठिनास्तीव्रा वा शरा यस्य ।
कामस्येत्यर्थः । शरव्यं लक्ष्यम् ॥
 
 
[^१]G. 'मूर्तिमतीव लक्ष्मीर्मालवेशकन्यकास्ते । सैवाराध्यमानं'.
[^२]G. 'अञ्चित '.