This page has not been fully proofread.

पञ्चमोच्छ्वासः ] पददीपिकाख्यव्याख्यासहितम् ।
कुलविमलशीतलसलिलललितानि सरांसि दर्शदर्शममन्दलील-
या ललनासमीपमवाप । बालचन्द्रिकया 'निःशङ्कमित आगम्यताम्'
इति हस्तसंज्ञया समाहूतो निजतेजोनिर्जितपुरुहूतो राजवाहनः
कृशोदर्या अवन्तिसुन्दर्या अन्तिकं समाजगाम । या वसन्तस-
हायेन समुत्सुकतया रते: केलीशालभञ्जिकाविधित्सया कंचन नारी-
विशेषं विरच्यात्मनः क्रीडाकासारशारदारविन्दसौन्दर्येण पाद-
द्वयम्, उद्यानवनदीर्घिका मत्तमरालिकागमनरीत्या लीलालसगति-
विलासम्, तूणीरलावण्येन जङ्घे, लीलामन्दिरद्वारकदलीलालित्येन
मनोज्ञमूरुयुगम्, जैत्ररथचातुर्येण घनं जघनम्, किंचिद्विकसल्लीला-
वतंसकहारकोरककोटरानुवृत्त्या गङ्गावर्तसनाभिं नामिम्, सौधारो-
हणपरिपाट्या वलित्रयम्, मौर्वीमधुकरपकिनीलिमलीलया रोमाव-
लिम्, पूर्णसुवर्णकलशशोभया कुचद्वन्द्वम्, लतामण्डप सौकुमार्येण
बाहू, जयशङ्खाभिख्यया कण्ठम्, कैमनीयकर्णपूरसहकारपल्लव-
रागेण प्रतिबिम्बी कतबिम्बं रदनच्छदम्, बाणायमान पुष्पलावण्येन
शुचिस्मितम्, अग्रदूतिकाकलकण्ठिकाकलालापमाधुर्येण वचनजातम्,
व्याकुलानि व्याप्तानि । विमलान्यकलुषाणि । ललितानि सुन्दराणि । दर्शदर्शम् ।
चारंवारं दृष्ट्वेत्यर्थः । णमुल् । निजतेजसा खानुभावेन निःशेषं जितः पुरुहूत इन्द्रो
येन । कृशमुदरं यस्याः । अवन्तिसुन्दरीति राजनन्दिनीनाम । येति । प्रथमोच्छ्वासे
व्याख्यातत्वादत्र व्याख्यानाद्विरम्यते । विशेषस्तु वक्ष्यते । वसन्तसहायेन कामेन ।
रतेः कामपत्न्याः केलीशालभजिका क्रीडार्थ निर्मिता पुत्रिका । विधातुं कर्तुमिच्छा
विधित्सा तया । 'सनि मीमाधुरभलभ - ( ७१४१५४ ) इत्यच इत्यभ्यासलोपश्च ।
कासारः सरः । शारदं शरत्संबन्धि । दीर्घिका वापी । मरालिका हंसी । तूणीरो
निषङ्गः । लालित्येन सौन्दर्येण । जयनशीलो जैत्रः । किंचिद्विकसन् यो लीलावतंस
भूतः कह्लारकोरकस्तस्य कोटरं निष्कुहः । मध्य इति यावत् । अनुवृत्तिः सादृश्यम् ।
सौधः सुधानिर्मितं शिरोगृहं प्रासादतलं वा । परिपाट्यनुक्रमः । सोपानपङ्किर-
त्यर्थः । वलीनामुदरस्थानां त्रयम् । मौवीं ज्या । नीलिमा नीलवम् । रोमावलिं
रोमपङ्किम् । पूर्णाः । जलेनेति शेषः । सुवर्णकलशा अनङ्गद्वारदेशस्था मङ्गलसू-
चकाः । अभिख्या शोभा । कमनीयः सुन्दरः । कर्णपूरः कर्णभूषणम् । प्रतिबि-
म्बीकृतं बिम्बं येनैतादृशः । बिम्बफलमधरनिर्माण प्राबिम्बमासीत् । अधुना तु
सत्प्रतिबिम्बं जातम् । बिम्बफलादप्यस्या अधरोष्ठेऽधिको राग इति तात्पर्यम् । रद-
नच्छदमोष्ठम् । बाणवदाचरति तत् । शुचि शुद्धं शुभं वा । अप्रदूतिका प्रथमदूती
पाठा०-१ "सारारविन्द'. २. 'कामि".
 
४७